SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् उपसर्गसे तमप् होकर "किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्ष" इस सूत्रसे आमु प्रत्यय / अतीतपन्="तप सन्ता" धातुसे णिच् प्रत्यय होकर लुङ्+झि, चिल के स्थानमें चङ् / इस पद्यमें स्मरेषुओंमें विषवल्लिजत्वकी संभावना करनेसे उत्प्रेक्षा अलङ्कार है // 59 // तविहाऽनवधो निमज्जतो मम कन्दर्पशराऽऽधिनोरधौ / भव पोत इवाऽवलम्बनं विधिनाऽऽकस्मिकसृष्टसन्निधिः // 60 // अन्ययः-तत् इह अनवधी कन्दर्पशराऽऽधिनीरधी निमज्जतो मम विधिना आकस्मिकसृष्टसन्निधिः ( सन् ), पोत इव अवलम्बनं भव / / 60 // ___व्याख्या-तत् = तत्कारणात्, इह =अस्मिन्, अनवधी अवधिशन्ये, अपार इति भावः / कन्दर्पशराऽऽधिनीरधौ=कामबाणमनोव्यथासमुद्रे, निमज्जतः=अन्तर्गतस्य, ममनलस्य, विधिना=भाग्येन, आकस्मिकसृष्टसनिधिः = अकस्मादुत्पादितसामीप्यः, मत्सौभाग्यादागत इति भावः / त्वमिति शेषः / पोत इवयानपात्रम् इव, अवलम्बनम् = आलम्बनं, भव=एधि, दमयन्तीसंयोजनेन त्वं मम कामबाणमनोव्यथासमुद्रोत्तरणहेतुर्भव इति भावः / 60 // अनुवाद-(हे हंस ! ) इस कारणसे कामबाणरूप मनोव्यथाके इस अपार समुद्र में डूबते हुए मेरे लिए भाग्यसे अकस्मात् सामीप्यसे सम्बद्ध तुम, नौकाके समान अवलम्बन बनो। 60 // . टिप्पणी-अनवधौ अविद्यमानः अवधिर्यस्य सः, तस्मिन् (नञ् बहु०)। कन्दर्पशराऽऽधिनीरधौ=कन्दर्पस्य शराः (ष० त० ), तैः आधिः (तृ० त०), "पुंस्याधिर्मानसी व्यथा" इत्यमरः / कन्दर्पशराऽऽधिः एव नीरधिः, तस्मिन् (रूपक० ) / निमज्जतः=नि + मस्ज + लट् ( शतृ )+ ङस् / आकस्मिकसृष्टसन्निधिः=अकस्मात् भवम् आकस्मिकम्, "अकस्मात्" इस अव्ययसे "अध्यात्मादिभ्यश्च" इससे ठक् प्रत्यय और "अव्ययानां भमात्रे टिलोपः" इससे टिलोप / सृष्टः सन्निधिः यस्य सः ( बहु०)। आकस्मिकं ( यथा तथा) सृष्टसन्निधिः ( सुप्सुपा० ) / पोतः = "यानपात्रे शिशी पोतः" इत्यमरः / भव =भू + लोट् + सिप् / प्रार्थनामें लोट, इस पद्य में पूर्वार्द्ध में रूपक और उत्तरार्द्ध में उपमा इस प्रकार दो अलङ्कारोंकी निरपेक्षतासे संसृष्टि है / / 60 / अथवा भवतः प्रवर्तना न कथं पिष्टमियं पिनष्टि नः / स्वत एव सतां परार्थता प्रहणानां हि यया यथार्थता // 61 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy