________________ द्वितीयः सर्गः 57 अत्यन्त तीक्ष्ण और धैर्यको चुरानेवाली किरणोंसे मुझे जलाने के लिए मिलता है क्या // 58 // टिप्पणी-निशाकरः-निशां करोतीति, निशा-उपपदपूर्वक 'कृ' धातुसे "दिवाविभानिशा." इत्यादि सूत्रसे ट प्रत्यय / कहीं-कहीं "निशापतिः" ऐसा पाठान्तर है, अर्थ समान है / प्रतिमासं= मासं मासम्, वीप्सामें अव्ययीभाव / दिनाऽधिपं दिनानाम् अधिपः, तम् (10 त० ) / सङ्गच्छति=सं + गम् + लट् + तिप् / सकर्मक होनेसे “समोगम्यच्छिभ्याम्" इससे आत्मनेपद नहीं हुआ। तीव्रतरैः=अतिशयेन तीवाः, तः, तीव्र +तरप्+भिस् / धैर्यतस्करैः =धैर्यस्य तस्कराः, तैः (10 त०)। दाहाय="तादर्थ्य चतुर्थी वाच्या" इससे चतुर्थी / इस पद्यमें "किमु" शब्दके उत्प्रेक्षावाचक होनेसे उत्प्रेक्षा अलङ्कार है // 58 // कुसुमानि यदि स्मरेषवो न तु वन विषल्लिजानि तत् / हृदयं यदमूमुहन्नमूर्मम यच्चातितमामतीतपन् // 56 // अन्वयः-स्मरेषवः कुसुमानि यदि, न तु वज्र, तत् विषवल्लिजानि / यत् अमूः मम हृदयम् अमूमुहन् यत् अतितमाम् अतीतपन् // 59 // 'व्याख्या-स्मरेषद: कामबाणाः, कुसुमानि यदि=पुष्पाणि चेत्, न तु वजन तु अशनिः, तत्क्षणमरणाऽभावादिति भावः / तत्=तर्हि, विषवल्लिजानि = गरललतोत्पन्नानि / यत् =यस्मात्कारणात, अमूः स्मरेषवः, ममनलस्य, हृदयं = मनः, अमूमुहन् = अमूर्च्छयन्, यत् = यस्मात्, अतितमाम् = बतिमात्रम्, अतीतपन्=तापितवत्यः // 59 // ____ अनुवाद-कामदेवके बाण.यदि पुष्प हैं, वज्र नहीं तो वे विषकी लताओं से उत्पन्न हैं; जो कि इन्होंने ( कामदेवके बाणभूत पुष्पोंने ) मेरे हृदयको मूच्छित और अत्यन्त सन्तप्त किया // 59 // टिप्पणी-स्मरेषवः स्मरस्य इषवः ( ष० त० ), "पत्त्री रोप इषुद्वयोः" इस कोशके अनुसार 'इषु' शब्द पुल्लिङ्ग और स्त्रीलिङ्गमें है, यहाँपर उत्तरवाक्य में "अमूः" ऐसे सर्वनाम शब्दसे स्त्रीलिङ्गी है। विषवल्लिजानि=विषस्य बल्लयः (10 त० ) / "वल्ली तु व्रततिलता" इत्यमरः / विषवल्लिभ्यो जातानि, विषवल्लि +जन्+ड + जस् / अमूमुहन् = "मुह वैचित्ये" धातुसे गिच प्रत्यय होकर लुङ+झि, च्लिके स्थानमें चङ् / अतितमाम् =अति