________________ मैषधीयचरितं महाकाव्यम् मात्यः, प्राणहर इति भाव। पवनः = वायुः, तद्विरहाऽनलंधसा=दमयन्ती. वियोगाऽग्निकाष्ठरूपेण, मया=नलेन, मलयाऽहिमण्डलीविषफूत्कारमयः= मलयपर्वतसर्पसङ्घगरलफूत्कारस्वरूपः, ऊहितः=तकितः / बत-खेदे // 57 // ___ अनुवाद-यमराजकी दिशा (दक्षिण) में उत्पन्न प्रतिकूल वायुको दमयन्ती के वियोगाऽग्निके काष्ठरूप मैंने “यह मलयपर्वतके सर्पसमूहके विषका फूत्कारस्वरूप है" ऐसी तर्कना की, खेद है // 57 // टिप्पणी-कालकलादिग्भवः= कालस्य कलत्रं ( 10 त०), "कालो दण्ड. घर: श्राद्धदेवो वैवस्वतोऽन्तकः" इति / 'कलत्रं श्रोणिभार्ययोः' इति चाऽमरः। कालकलत्रं चाऽसौ दिक् ( क० धा० ) तस्यां भवः ( स० त० ) / तद्विरहानलअसा तस्या विरहः ( ष० त० ), स एव अनल: ( रूपक० ), तस्य एधः, तेन (10 त०)। मलयाऽहिमण्डलीविषफूत्कारमयः=अहीनां मण्डली 0 त० ), मलये अहिमण्डली ( स० त०), तस्या विषं ( ष० त०), प्रचुरः फूत्कार अस्ति तस्मिन् स फूत्कारमयः / फूत्कार शब्दसे "तत्प्रकृतवचने मयट्" इस सूत्रसे मयट् प्रत्यय / मलयाऽहिमण्डलीविषस्य फूत्कारमय: {ष० त० ) / ऊहितः-'ऊह वितर्के" धातुसे क्त प्रत्यय / इस पद्यमें विरहमें अनलत्वका आरोप, अपनेमें काष्ठत्वके आरोपमें निमित्त है। अतः परम्परित रूपक और उत्प्रेक्षा भी है / इस प्रकार दो अलङ्कारोंका अङ्गाङ्गिभाव होनेसे सङ्कर है // 5 // प्रतिमासमसौ निशाकरः खग ! सङ्गच्छति यहिनाऽधिपम् / किमु तीव्रतरंस्ततः करमम दाहाय त धैर्यतस्करः / / 58 // अन्वयः-हे खग ! असो निशाकरः प्रतिमासं यत् दिनाऽधिपं सङ्गच्छति, लतः स तीव्रतरः धैर्यतस्करः करैः मम दाहाय सङ्गच्छति किमु ? // 58 // व्याख्या-हे खग ! हे हंस !, असो अयं, निशाकरः=चन्द्रः, प्रतिमासं= मासे मासे, प्रतिदर्शमिति भावः। यत्, दिनाऽधिपं= सूर्य, सङ्गच्छति = प्राप्नोति / ततः सूर्यसङ्गात्, सः=चन्द्रः, तीव्रतरैः= अतितीक्ष्णः, धैर्यतस्कर:-धीरतापहारिभिः, करैः-किरणः, ममनलस्य, कान्तावियोगिन इति भावः / दाहाय=सन्तापाय, सङ्गच्छति प्राप्नोति, किम्-उत्प्रेक्षायाम / सूर्यसङ्गादेव चन्द्रकरेषु तीक्ष्णता, अन्यथा कथं स्यादिति भावः / / 58 // अनुवाद-हे हंस ! यह चन्द्रमा प्रतिमास जो सूर्यसे मिलता है, वे उससे