________________ // श्रीः // नैषधीयचरितं महाकाव्यम् चन्द्रकलाऽख्यया व्याख्यया हिन्धनुवादेन च विभूषितम् -: : प्रथमः सर्गः मङ्गलाचरणम् सृष्टिस्थितिप्रलयरूपदशामुपेतो यद्भूविलासवशगोऽस्ति समस्तलोकः / आनन्दकाननपति गिरिजापति तं प्रारिप्सितं सपदि पूरयितुं नमामि // 1 // देवीं समृद्धिमिह यत्करुणा बिभर्ति यच्चिन्तनं सततमेव सुखं पिपति / भोगाऽपवर्गजननी परदेवता सा नित्यं कृतार्थयतु भक्तजनं प्रबोधात् // 2 // सौजन्यधन्यबुधतल्लजदेवचन्द्रसौभाग्यभाग्यपरहेमकुमारिसूनुः / वीणाप्रवीणगुणभूषणकृष्णपूर्णचन्द्रद्वयीसहजनुद्धिजशेषराजः // 3 // मोहं करोमि निषधाऽधिपवृत्तकाव्यव्याख्यां नितान्तसरलीकरणाशयेमाम् / / श्रीहर्षकोविदकृतिः क्व ? मदीयमन्द-संविच्च कुत्र ? सुतरामसमानयोगः // 4 // छात्रोपकारपरतामभिलक्ष्य जातं जानन्तु मामकमिमं प्रगुणप्रयासम् / / पुष्पोपलब्धिरहितेषु जनेषु जातु किं कोरकोऽपि जनुषा न मुदं करोति ? // 5 // हो हन्त ! वर्षनवकाद्दयिताऽनुजेन जातोऽहमस्मि दुरदृष्टवशाद्वियुक्तः / हा! मासषट्कसमयात्पुनरस्मि हन्त ! पूज्याऽग्रजेन च वियुज्य नितान्ततान्तः // 6 // "रुग्णं मदग्रजवरं किल काशिकायामानीय भेष विधानपरो भवामि / " मन्मानसप्रभवमत्र शुभाऽभिलाषं हा ! हन्त !! घातुकविधिविफलीचकार // 7 // जवातृकत्वमरति नितरां तनोति स्वस्थास्मृतिश्च हृदयं बहुशो दुनोति / कालप्रतीक्षणपर: समयं नयामि श्रीविश्वनाथचरणो शरणं प्रयामि // 8 //