________________ 16 नैषधीयचरितं महाकाव्यम् गरौ गिरः पल्लवानाऽर्थलाधवे नितञ्च वचो हि वाग्मिता / 6-8 / जन: किलाचारमुचं विगायति / 6-13 / स्वभावभक्तिप्रवणं प्रतीश्वरा: कया न वाचा मुदमुगिरन्ति वा / 9-26 / हृदस्य हंसावलिमांसलश्रियो बलाकये व प्रबला विडम्बना / 6-27 / अकाञ्चनेऽकिञ्चननायिकाऽङ्गाके किमारकूटाभरणेन न श्रिय: ? 6-28 / पृषत्किशोरी कुरुतामसङ्गतां कथं मनोवृत्तिमपि द्विपाऽधिपे ? 6-26 / मृणालतन्त च्छिदुरा सतीस्थितिलवादपि त्रुटयति चापलास्किल / 6-31 / निषिद्धमप्याचरणीयमापदि सती क्रिया नाऽवति यत्र सर्वथा। घनाऽम्बुना राजपथेऽतिपिच्छिले क्वचिबुधैरप्यपथेन गम्यते // 6-36 / क्व वा निधिनिर्धनमेति कि च तं स वा कपाटं घटयन्निरस्यति ? 6-36 / अयोऽधिकारे स्वरितत्वमिष्यते कुतोऽयसां सिद्धरसस्पृशामपि ? 6-82 / मुखं विमुच्य श्वसितस्य धारया वृथव नासापयधावनश्रमः / 9-44 / ............न्याय्यमुपेक्षते हि कः ? 6-46 / विजम्भितं यस्य किल ध्वनेरिदं विदग्धनारीवदनं तदाकरः / 9-50 / चकास्ति योग्येन हि योग्यसंगमः / 6-56 / सुरेषु विध्नेकपरेषु को नरः करस्थमप्यर्थमवाप्तुमीश्वरः ? 6-83 / जनाऽऽनने कः करमर्पयिष्यति ? 6-125 / न वस्तु देवस्वरसाद्विनश्वरं सुरेश्वरोऽपि प्रतिकर्तुमीश्वरः / 9-126 / सतां हि चेत:शुचिताऽऽत्मसाक्षिका / 6-126 / विचार्य कार्य सृच मा विधान्मुधा कृताऽनुतापस्त्वयि पाणिविग्रहम् / 6-134 / न मोघसङ्कल्पधराः किलाऽमराः / 1-145 / स्तवे रवेरप्सु कृतप्लवैः कृते न मुद्वती जातु भवेत्कुमुद्वती / 6-148 / इति। ..