________________ सूक्तयः साधने हि नियमोऽन्यजनानां योगिनां तु तपसाऽखिलसिद्धिः / 5-3 / कर्म कः स्वकृतमत्र न भुङ्क्त ? 5-6 / / यावदर्हकरणं किल साधोः प्रत्यवायधुतये न गुणाय / 5-6 / आकरः स्वपरभूरिकथानां प्रायशो हि सुहदो: सहवासः / 5-12 / पूर्वापुण्यविभवव्ययलब्धाः सम्पदो विपदा एव विमृष्टाः ! पात्रापाणिकमलाऽर्पणमासां तासु शान्तिकविधिविधिवृष्टः / / 5-17 / उत्तरोत्तरशुभो हि विभूनां कोऽपि मञ्जुलतमः क्रमवादः / 5-37 / वर्त्म कर्षतु पुरः परमेकस्तद्गताऽनुगतिको न महाऽर्धः / 5-55 / धौर्न काचिदथवाऽस्ति निरूढा, सैव सा चरति यत्र हि चित्तम् / 5-57 / तं धिगस्तु कलयन्नपि वाञ्छाथिवागवसरं सहते यः / 5-83 / याचमानजनमानसवृत्तेः पूरणाय बत ! जन्म न यस्य। तेन भूमिरतिभारवतीयं, न द्रुमन गिरिभिर्न समुद्र : // 5-88 / कि ग्रहा दिवि न जाग्रति ते ते ? भास्वतस्तु कयमस्तुल याऽऽस्ते ? 5-100 / आकहि कुटिलेषु न नीतिः / 5-103 / ह्रीगिराऽस्तु वरमस्तु पुनर्मा स्वीकृतव परवागपरास्ता / 5-105 / दुर्वया हि विषया विदुषाऽपि / 5-106 / हास्यतेव सुलभा न तु साध्यं, तद्विधित्सुभिरनौपयिकेन / 4-115 / शंसति द्विनयनी दृढनिद्रां द्राङ् निमेषमिषघूर्णनपूर्णा / 5-126 / त: सतां ह्री: परतोऽपि गुर्वो। 6-22 / पतालमालेः पिहित: स्वयं हि प्रकाशमासादयतीक्षुडिम्भः / 8-2 / मुग्धेषु कः सत्यवाविवेकः ? 8-18 / वाग्जन्मवैफल्यमसह्याल्यं गुणाधिके वस्तुनि मौनिता चेत् / सलत्वमल्पीयसि जल्पितेऽपि, तदस्तु बन्दिभ्रमभूमिव / / 5-32 / विम्बाऽनुबिम्बौ हि विहाय घातुर्न जातु दृष्टाऽतिसरूपसृष्टिः / 8-46 / द्विषन्मुखेऽपि स्वदते स्तुतिर्या, तन्मिष्टता नेष्टमुखे त्वमेया / 8-51 / विवेकधाराशतधौतमन्तः सतां न काम: कलुषीकरोति / 8-54 / नामाऽपि जागति हि यत्र शत्रोस्तेजस्विनस्तं कतमे सहन्ते ? 8-74 / पिपासुता शान्तिमुपैति वारिणा, न जातु दुग्धान्मधुनोऽधिकादपि / 6-5 /