________________ सूक्तयः अदृष्टमप्यर्थमदृष्टवैभवात्करोति सुप्तिर्जनदर्शनाऽतिथिम् / 1-36 / त्यजन्त्यसूशर्म च मानिनो वरं त्यजन्ति न त्वेकमयाचितव्रतम् / 1-50 / स्मरः स रत्यामनिरुद्धमेव यत्सृजत्ययं सर्गनिसर्ग ईदशः / 1-54 / क्व भोगमाप्नोति न भाग्यभाग जनः / 1-102 / विहितं धर्मधननिवहणं विशिष्य विश्वासजुषां द्विषामपि / 1-131 / तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम् / 2-44 / अवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् / 2-48 / धनिनामितरः सतां पुनर्गुणवत्सन्निधिरेव सन्निधिः / 2-53 / स्वत एव सतां पराऽर्थता ग्रहणानां हि यथा यथार्थता / 2-61 / कार्य निदानाद्धि गुणादधीते / 3-17 / विधेरपि स्वारसिकः प्रयासः परस्परं योग्यसमागमाय / 6-48 / सन्दभ्यते दर्भगुणेन मल्लीमाला न मृद्वी भृशकर्कशेन / 3-46 / हूदे गभीरे हदि चाऽवगाढे शंसन्ति कार्याऽवतरं हि सन्तः / 6-53 / अशक्यशव्यभिचारहेतुर्वाणी न वेदा यदि सन्तु के तु / 3-78 / अहेलिना किं नलिनी विधत्ते सुधाकरेणाऽपि सुधाकरेण / 3-80 / अलं विलम्ब्य त्वरितुं हि वेला, कार्ये किल स्थर्यसहे विचारः।। गुरूपदेशं प्रतिभेव तीक्ष्णा प्रतीक्षते जातु न कालमतिः // 3-61 / अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा। 3-63 / आत्यन्तिकाऽसिद्धिविलम्बिसिद्धयोः कार्यस्य काऽऽर्यस्य शुभा विभाति / 3-66 इतः स्तुतिः कः खलु चन्द्रिकाया यदधिमप्युत्तरलीकरोति / 3-116 / प्रियमनु सुकृतां हि स्वस्हाया विलम्बः / 3-134 / तदुदितः स हि यो मदनन्तरः / 4-3 / असति कः सति नाऽऽश्रयबाधने ? 4-16 / क्वसहतामवलम्बलवच्छिदामनुपपत्तिमतीमपि दुःखिता / 4-110 / झटिति पराशयवेदिनो हि विज्ञाः। 4-118 /