________________ द्वितीयः सर्गः व्याख्या-त्रिजगन्मोहमहौषधिः - त्रैलोक्यसम्मोहनमहौषधं, सा-दमयन्ती, शतशः=बहुवारं, ममनलस्य, श्रुतिम् = कर्णम्, आगता एव-आयाता एव / परम्, अधुना=इदानीं, तव=भवतः, शंसितेन तु= कथनेन तु, स्वदृशा एव = आत्मदृष्ट्या एव, अधिगतां ज्ञातां, दृष्टामिति भावः / अवैमि =जानामि, आप्तोक्तिप्रामाण्यादिति भावः // 54 // अनुवाद -त्रैलोक्यके संमोहनमें महौषधिके समान वे दमयन्ती मेरे कर्णमार्गमें आयी ही हैं। इस समय तुम्हारे कथनसे तो उनको अपनी आँखोंसे ही देखी गयी जानता हूँ॥ 54 // टिप्पणी-त्रिजगन्मोहमहौषधिः त्रयाणां जगतां समाहारः त्रिजगत् ( द्विगु० ) / त्रिजगतो मोहः (10 त०) / महती चाऽसी ओषधिः (क०धा०)। त्रिजगन्मोहे महौषधिः ( स० त० ) / शतशः='शतं' शब्दसे 'बह्वल्पाऽर्थाच्छस् कारकादन्यतरस्याम्" इससे शस् प्रत्यय / श्रुति =श्रु+क्तिन् +अम् / शंसितेन =शंस+क्त ( भावमें ) / स्वदशा=स्वस्य दक, तया (ष० त० ), गोलकमें ही द्वित्व है, इन्द्रियके एकत्वसे एकवचन / अवैमि = अव+ इण् + लट् + मिप / इस पद्यके पूर्वार्द्धमें रूपक, उत्तरार्धमें भविष्यत्कालमें होनेवाले दमयन्तीके अधिगमके साक्षादर्शनका वर्णन होनेसे भाविक अलङ्कार है / इसका लक्षण हैं 'अद्भुतस्य पदार्थस्य भूतस्याऽथ भविष्यतः / यत्प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतम् / / ' 10-122 (सा० द०) इस प्रकार दो अलङ्कारोंकी संसृष्टि है / / 54 / / अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च वश्यताम् / - सविधेऽपि न सूक्ष्मसाक्षिणी बदनालकृतिमात्रमक्षिणी // 55 // अन्वयः-सुहृदा स्वहृदा च अखिलम् अनाविलं पश्यतां विदुषां सविधे अपि न सूक्ष्मसाक्षिणी, अक्षिणी वदनाऽलङ्कृतिमात्रम् // 55 // व्याल्या-स्वदृष्टेराप्तदृष्टेगरीयस्त्वं प्रतिपादयति-अखिलमिति / सुहृदा मित्रेण, आप्तेनेति भावः / स्वहृदा च=निजाऽन्तःकरणेन च, अखिलं = समस्तं पदार्थम्, अनाविलम् =अकलुषम्, असन्दिग्धं यथा तथा, पश्यतां= विलोकयतां, जानतामिति भावः / तादृशानां विदुषर्षा=बुधानां, विवेकिनामिति भावः / सविधे अपि=समीपे अपि, न सूक्ष्मसाक्षिणी-सूक्ष्मपदार्थस्य अद्रष्टणी,