________________ मेवधीयचरितं महाकाव्यम् ___अनुवाद-इन्द्र आदि देवताओंसे चाही जानेवाली दमयन्तीके साथ आपका सम्बन्ध वर्षाकालमें मेघसे आवृत चन्द्रकान्तिके साथ कुमुदसम्बन्धके समान सुलभ नहीं है / / 46 // टिप्पणी-अमरकाम्यमानया=अमरैः काम्यमाना, तया (तृ० त०.); अनया= "सह" के योगमें तृतीया। अम्बुदागमे अम्बुदस्य आगमः, तस्मिन् (10 त० ) / घनसंवृतया=घनैः संवृता, तया (तृ० त०), 'घनजीमूतमुदिर. जलभुग्धूमयोनयः" इत्यमरः / निशाकरत्विषा=निशां करोतीति निशाकरः, निशा-उपपदपूर्वक "कृ" धातुसे "दिवाविभानिशा." इत्यादि सूत्रसे ट प्रत्यय ( उपपद०)। निशाकरस्य त्विट्, तया ( 10 त०)। सुलभः सुखेन लब्धं शक्यः, सु+लम् + खल (उपपद०)। इस पद्यमें दमयन्तीके संयोगकी दुर्लभतामें अमरकाम्यमान पदार्थकी हेतुतासे पदार्थहेतुक काव्यलिङ्ग और उपमा अलङ्कार है, इस प्रकार दो अलङ्कारोंका अङ्गाङ्गिभाव होनेसे सङ्कर अलवार है // 46 // तवहं विवधे तथा तथा दमयन्त्याः सविधे तव स्तवम् / हृदये निहितस्तया भवानपि नेन्द्रेण यथाऽपगीयते // 47 // अन्वयः-तत् अहं दमयन्त्याः सविधे तथा तथा तव स्तवं विदधे, यथा तया हृदये निहितो भवान् इन्द्रेण अपि न अपनीयते // 47 // व्याख्या-अथ दमयन्तीप्राप्त्युपायं प्रकाशयति-तदिति / तत् तस्मात्का. रणात, दमयन्तीयोगस्य दोलभ्यादिति भावः / अहं हंसः, दमयन्त्याःभैम्याः , सविधे-समीपे, तथा तथा तेन तेन प्रकारेण, तव भवतः, स्तवं= स्तोत्रं, प्रशंसामिति भावः / विदधे-विधास्ये, करिष्यामि / यथा- येन प्रकारेण तया=दमयन्त्या, हृदये=मनसि, निहितः स्थापितः, पतित्वेनेति शेषः / भवान्, इन्द्रेण अपि मघोना अपि, न अपनीयते=नो दूरीक्रियते, मनुष्येण तु का वार्तेति भावः / इन्द्रादिभिः प्रलोभिताऽपि भैमी यथा भवत्येव गाढाऽनुरागा स्यात्तथा प्रयतिष्य इति तात्पर्यम् / / 47 / / अनुवाद-इस कारणसे मैं दमयन्तीके समीप आपकी ऐसी प्रशंसा करूंगा कि दमयन्तीके हृदय में स्थित आपको इन्द्र भी नहीं हटा सकेंगे // 47 // टिप्पणी-तत्-यह अव्यय है। सविधे='सदेशाऽभ्याससविधसमर्याद. सवेशवत्' इत्यमरः / तथा=तेन प्रकारेण, त+थाल, अव्यय है / विदधे