SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः वि-उपसर्गपूर्वक 'धा' धातुसे "वर्तमानसामीप्ये वर्तमानवद्वा" इस सूत्रसे वर्तमानके समीप भविष्यत्कालमें लट् / अथवा ''आशंसायां भूतवच्च" इससे आशंसामें भविष्यत्कालमें लट् / निहितः=नि+धा+क्तः, "दधातेहिः" इससे 'धा' के स्थानमें हि आदेश / अपनीयते=अप+नी+लट् ( कर्ममें ) +त। इस पद्यमें 'इन्द्रेण अपि न अपनीयते' यहां पर किमुत अन्येन ऐसे अन्य अर्थक मा पड़नेसे अर्थापत्ति अलङ्कार है // 47 // तव सम्मतिमत्र केवलामधिगन्तं धिगिदं निवेदितम। ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् // 48 // अन्वयः-अत्र केवलां तव सम्मतिम् अधिगन्तुम् इदं निवेदितं धिक् / हि साधवो निजोपयोगितां फलेन ब्रुवते, कण्ठेन न ब्रुवते // 48 // ___ व्याल्या-तहि तथैव क्रियतां, किं निवेदनेनेत्यत आह-तवेति / अत्र= अस्मिन् कार्ये, केवलाम् - एकां, तव भवतः, सम्मतिअङ्गीकारम् अधिगन्तुं ज्ञातुम्, इदं पुरः प्रतिपाद्यमानं, निवेदितं निवेदनं. धिक्=निवेदितस्य निन्देत्यर्थः / उक्तमर्थमर्थान्तरेण समर्थयते-ब्रुवत इति / हि=यस्मात् कारणाद, साधत:- सज्जनाः, निजोपयोगितां स्वोपकारित्वं, फलेन= कार्येण, ब्रुवते बोधयन्ति, किन्तु कण्ठेन=वाग्व्यापारेण, न ब्रुवते नो बोधयन्ति, निजोपयोगितामिति शेषः // 48 // अनुवाद- इस कार्यमें केवल आपकी सम्मति को जाननेके लिए किये गये इस निवेदनको धिक्कार है, क्योंकि सज्जन लोग अपनी उपयोगिताको कार्यसे दिखाते हैं, कण्ठसे नहीं बतलाते // 48 // टिप्पणी-अत्र=अस्मिन्निति, इदम् +त्रल् / अधिगन्तुम् अधि + गम् + तुमुन् / निवेदितं="धिक्" के योगमें "धिगुपर्यादिषु त्रिषु" इससे द्वितीया / हि="हि हेताववधारणे" इत्यमरः / निजोपयोगितां निजस्य उपयोगिता, ताम् (प० त०) / ब्रुवते 'ब्रून व्यक्तायां वाचि' धातुसे लट् + / इस पद्यमें सामान्यसे विशेषका समर्थन होने 'अर्थान्तरन्यास' अलङ्कार है // 48 // तदिवं विशदं वचोऽमृतं परिपीया युक्तिं द्विजाऽधिपात् / अतितप्ततया विनिर्ममे स तददगारमिवं स्मितं सितम्॥४६॥ अन्वयः-स द्विजाऽधिपात् अभ्युदितं विशदं तत् इदं वचोऽमृतं परिपीय अतितृप्ततया तदुद्गारम् इव सितं स्मितं विनिर्ममे // 49 / / व्याख्या-सः=नलः, द्विजाऽधिपात्=पक्षिस्वामिनः, हंसादिति भावः /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy