________________ 44 नैषधीयचरितं महाकाव्यम् अनुवाद-हे वीर ! दमयन्तीकी शृङ्गारचेष्टाएँ आपमें ही शोभित होती हैं / मोतीकी मालाओंका सौन्दर्य तरुणीके स्तन पर ही शोभित होता है / / 44 // टिप्पणी-वीर=वीरयतीति वीरः, तत्सम्बुद्धी, 'वीर विक्रान्तो' धातुसे अच् प्रत्यय / 'शूरो वीरश्च विक्रान्तः' इत्यमरः / दमयन्तीकिलकिञ्चितंदमयन्त्याः किलकिञ्चितम् ( ष. त०)। किलकिञ्चितका लक्षण है "स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् / साङ्कय किलकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् // " ... (सा० द. 3-110 / ) अर्थात् प्रियतमके संगम आदिसे उत्पन्न हर्षसे स्त्रियों के मन्दहास्य, शुष्क रोदन, हास्य, क्रोध और श्रम आदिके सम्मिश्रणको 'किलकिञ्चित' कहते हैं / मणिहारावलिरामणीयकं=हाराणाम् आवलिः (ष० त०), मणिखचिता हारा. वलिः ( मध्यमपदलोपी० ) / रमणीयस्य भावः, 'रमणीय' शब्दसे योपधाद गुरुपोत्तमाद् वुन्' इस सूत्रसे वुन्, “युवोरनाको" इससे बुके स्थानमें 'अक' आदेश और आदिवृद्धि / तरुणीस्तने- तरुण्याः स्तनः तस्मिन् (10 त०), जातिमें एकवचन / दीप्यते= दीपी दीप्तो' धातुसे लट्+त ( कर्तामें ) / इस पद्यमें उपमान और उपमेय हार और किलकिञ्चितका दो वाक्योंमें बिम्ब और प्रतिबिम्बके भावसे स्तन और नृपमें तुल्यधर्मतासे उक्ति होनेसे दृष्टान्त अलङ्कार है / उसका लक्षण है "दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम् / " 10-69 // 44 // तव रूपमिदं तया विना विफलं पुष्पमिवाऽवकेशिनः / इयमृबधना वृथाऽवनी स्ववनी सम्प्रवदपिकाऽपि का // 45 // अन्वयः-(हे वीर ! ) तव इंदं रूपं तया विना अवकेशिनः पुष्पम् इव विफलम् / ऋद्धधना इयम् अवनी वृथा, सम्प्रवदपिका स्ववनी अपि का // 45 // व्याख्या-(हे वीर ! ) तव भवतः, इदं - दृश्यमानं, रूपं सौन्दर्यम्, अनुपममिति शेषः / तया विना=दमयन्त्या विना, अवकेशिनः=बन्ध्यवृक्षस्य, पुष्पम् इव-कुसुमम् इव, विफलं=निष्फलं, निरर्थकमिति भावः / एवं च ऋद्धधना=वृद्धवित्ता, इयं-दृश्यमाना, अवनी=भूमिः, वृथा=व्यर्थप्राया, तया ( दमयन्त्या ) विनेति शेषः / तथैव सम्प्रवदपिका कूजत्कोकिला, स्ववनी अपि=निजोबानम् अपि, का तुच्छा, निरर्थकेत्यर्थः, दमयन्त्या