________________ नैषधीयचरितं महाकाव्यम् व्याख्या-तादृशी दमयन्ती त्वया कथं दृष्टेत्यत आह-सरसीरिति / सरसीः =सरांसि, उपलक्षणमेतत् सरितश्चेति / परिशीलितं = परिचेतुं, विहर्तुमिति भावः / गमिकर्मीकृतनकनीवृता=गमनफलाश्रयीकृताऽनेकजनपदेन, मया-हंसेन, सदसत्संशयगोचरोदरी-भावाऽभावसन्देहास्पदोदरी, कृशोदरीति भावः, तादृशी सा=दमयन्ती, दृशोः नेत्रयोः, अतिथित्वं प्राघुणिकत्वं, ग्राह्यत्वम् / अनायि प्रापिता, अवलोकितेति भावः // 40 // अनुवाद-जलाशयोंमें विहार करने के लिए अनेक देशोंको गमनका कर्म बनानेवाले ( भ्रमण करनेवाले ) मैंने, है कि नहीं है, ऐसे संशयके विषयभूत उदरवाली दमयन्तीको देखा // 40 // टिप्पणी-सरसी:="षिद्गौरादिभ्यश्च" इससे गौरादिगणमें पाठसे ङीष् / परिशीलितुं-परि+शील+तुमुन् / गमिकर्मीकृतनैकनीवृता=गम् धातुसे धातृका निर्देश करनेके लिए "इश्तिपो धातुनिर्देशे" इस वार्तिकसे इक् प्रत्यय होकर "गमि" पद बनता है, उसका अर्थ हुआ गम् धातु / गमेः ( गम् धातोः ) कर्म गमिकर्म ( 10 त० ) / अगमिकर्म गमिकर्म यथा सम्पद्यते तथा कृताः गमिकर्मीकृताः, गमिकर्म+वि++क्तः / न एके नैके, "सहसुपा" इससे समास / नितरां वर्तन्ते जना येषु ते नीवृतः, नि उपसर्गपूर्वक "वृत वर्तने" धातुसे "अन्येभ्योऽपि दृश्यते" इस सूत्रसे क्विप् प्रत्यय और "नहिवृतिवृषियधिरुचिसहितनिषु क्वी" इसके पूर्वपदका दीर्घ / "नीवज्जनपदः" इत्यमरः / ममिकर्मीकृता नैके नीवृतो येन सः, तेन ( बहु 0 ), सदसत्संशयगोचरोदरी= सच्च असच्च सदसत् (क० धा० ), सदसति संशयः ( स० त० ), तस्य गोचरः (10 त०)। सदसत्संशयगोचरः उदरं यस्याः सा (बहु०), "नासिकादरोष्ठजवादन्तकर्णशृङ्गाच्च" इस सूत्रसे स्त्रीत्वविवक्षामें ङीष् / दमयन्ती कुशोदरी है यह तात्पर्य है। सा=मुख्य कर्म, "अनायि" इससे उक्त होनेसे प्रथमा / अतिथित्वम् = अतिथेर्भावः, तत्त्वम् अतिथि त्वं, गौणकर्म होनेसे द्वितीया। अनायि= “णी प्रापणे" धातुसे कर्ममें लुङ+त। इस पद्यमें दमयन्तीके उदरमें भाव और अभावके संशयका सम्बन्ध न होनेपर भी सम्बन्ध की उक्ति होनेसे अतिशयोक्ति अलङ्कार है // 40 // अवघृत्य दिवोऽपि यौवर्तनं सहाऽधीतवतीभिमामहम् / कतमस्तु विधातराशये पतिरस्या वसतीत्यचिन्तयम् // 4 //