________________ द्वितीयः सर्गः अन्वयः-अहम् इमां दिवः यौवतः अपि सह न अधीतवतीम् अवधृत्य विधातुः आशये अस्याः पतिः कतमः तु वसति इति अचिन्तयम् / / 41 // व्याख्या-अहं हंसः, इमाम् =एतां, दमयन्तीमित्यर्थः / दिवः स्वर्गस्य सम्बन्धिभिः, योवतः अपि युवतीसमूहैः अपि, सह-समं, न अधीतवतीन अध्ययनकी, स्वर्गस्थयुवतीसमूहादपि अधिकसुन्दरीमिति भावः / अवधृत्यनिश्चित्य, विधातः= ब्रह्मणः, आशये हृदि, अस्याः-दमयन्त्याः, पतिःभर्ता, कतमः कः, तु=नु, वसति=तिष्ठति, इति एवम्. अचिन्तयं= चिन्तितवान् / अहं देवाङ्गनाऽभ्योऽपि सुन्दर्या अस्याः पतिर्ब्रह्मणा को निश्चित इति विमृष्टवानिति भावः // 41 // . __ अनुवाद-मैंने दमयन्तीको स्वर्गके युवतीसमूहके साथ भी अध्ययन न करनेवाली, अर्थात् उनसे भी अधिक सुन्दरी निश्चय करके ब्रह्माजीने किसको इसका पति बनाने का निश्चय किया है ? ऐसा विचार किया // 41 // टिप्पणी-दिवः="सुरलोको द्योदिवो द्वे स्त्रियाम्" इत्यमरः / यौवतः= युवतीनां समूहा यौवतानि, तः, शतृ प्रत्ययान्त होकर ङीप्प्रत्ययान्त युवतीशब्दसे "अनुदात्तादेरम्" इस सूत्रसे अझ् प्रत्यय / "भिक्षादिभ्योऽण्" इस सूत्रमें भिक्षाऽऽदिगणमें 'युवति' शब्दके पाठका भाष्य और कयटने प्रत्याख्यान किया है / इसलिए उक्त सूत्रसे अण् प्रत्ययका और 'भस्याढे तद्धिते” इससे पुंवद्भावकी कल्पनाका अवलम्बन करना मल्लिनाथजी और नारायण पण्डितका अनुचित है / अधीतवतीम् = अधि-उपसर्गपूर्वक 'इङ् अध्ययने' धातुसे क्तवतु और स्त्रीत्वविवक्षामें 'उगितश्च' इससे डीप् / अवधृत्य = अव+धृङ् + क्त्वा ( ल्यप् ) / कतमः='कतरकतमी जातिपरिप्रश्ने' ऐसे वचनके सामर्थ्य से स्वार्थ में भी डतमच् प्रत्यय / अचिन्तयम् =चिन्त + णिच्+लङ् + मिप् / इस पद्यमें उपमानभूत स्वर्गके युवतीसमूहसे भी उपमेयभूत दमयन्तीके आधिक्यका वर्णन करनेसे व्यतिरेक अलङ्कार है // 41 // . अनुरूपमिमं निरूपयन्नय सर्वेष्वपि पूर्वपक्षताम् / ... युवसु व्यपनेतुमक्षमस्त्वयि सिद्धान्तधियं न्यवेशयम् // 42 // अन्वयः-अथ अनुरूपम् इमं निरूपयन् सर्वेषु अपि युवसु पूर्वपक्षतां व्यपनेतुम् अक्षमः ( सन् ) त्वयि सिद्धान्तधियं न्यवेशयम् // 42 // व्याख्या-अथ =चिन्ताऽनन्तरम्, अनुरूपं योग्यं, दमयन्त्या इति शेषः / इमं पति, निरूपयन् =आलोचयन्, सर्वेषु अपि - सकलेषु अपि, युवसु