SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः अध्यवसाय होनेसे अतिशयोक्ति अलङ्कार है। अतएव इनका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 29 // वयसी शिशुतातदुत्तरे सुदृशि स्वाऽभिविधि विशित्सुनी। विधिनाऽपि न रोमरेखया कृतसीम्नी प्रविभज्य रज्यतः // 30 // अन्वयः-सुदृशि स्वाऽभिविधि विधित्सुनी शिशुतातदुत्तरे वयसी विधिना रोमरेखया प्रविभज्य कृतसीम्नी अपि न रज्यतः // 30 // व्याख्या-सुदशि = सुलोचनायां, सुन्दयाँ दमयन्त्यामिति भावः / स्वाऽभिविधि =निजव्याप्ति, विधित्सुनी=विधातुम्, इच्छती, शिशुतातदुत्तरे बाल्य. यौवने, वयसी=अवस्थे, विधिना=ब्रह्मणा, सीमाभिज्ञेनेति भावः / रोमरेखया=लोमपङ्क्त्या, सीमाचिह्ननेति भावः / प्रविभज्य=प्रविभागं कृत्वा, रोमोत्पत्तेः पूर्वमत्र शैशवेन स्थातव्यं, ततः परं यौवनेनेति कालतो विभागं कृत्वेति भावः / कृतसीम्नी अपि =विहितमर्यादे अपिन रज्यतन सन्तुष्यतः, रम्यवस्तु दुस्त्यजमिति भावः / एतेन वयःसन्धिरुक्तः // 30 // अनुवाद-सुन्दरी दमयन्तीमें अपनी प्रभुताको रखनेकी इच्छा करनेवाली बचपन और जवानी अवस्थाएं ब्रह्माजीके रोमकी रेखासे विभाग करके मर्यादा करनेपर भी सन्तुष्ट नहीं होती हैं // 30 // ___टिप्पणी-सुशि= शोभने दृशी यस्याः सा सुदृक्, तस्याम् ( बहु० ) / स्वाऽभिविधि=स्वस्य अभिविधिः,, तम् (प० त०)। विधित्सुनी=विधातुमिच्छुनी, वि+धा+ सन् +उ+औ / शिशुतातदुत्तरे शिशोर्भावः शिशुता, शिशु+तल् +टाप् / तस्या उत्तरम् (पं० त०) / शिशुता च तदुत्तरं (यौवनम्) च ( द्वन्द्वः ), वयसी="खगबाल्यादिनोवंयः" इत्यमरः / रोमरेखया=रोम्णां रेडा तया (ष० त० ) / प्रविभज्य -प्र+वि+भज् + क्त्वा ( ल्यप् ) / कृतसीम्नी-कृता सीमा ययोस्ते ( बहु० ) / रज्यतः="रज रागे" धातुसे लटू + तस् / “अनिदितां हल उपधायाः विङति" इससे नकारका लोप / इस पामें प्रस्तुत वयोविशेषके साम्यसे अप्रस्तुत विवादकी प्रतीति होनेसे समासोक्ति अलङ्कार है // 30 // अपि तवपुषि प्रसर्पतोर्गमिते कान्तिमररगाधताम् / . स्मरयौवनयोः खलु तयोः प्लवकुम्भी भवतः कुचावुभौ // 31 // - अन्वयः- कान्तिझरः अगाधतां गमिते तद्वपुषि प्रसर्पतोः स्मरयौवनयोः दयोः भपि उभौ कुचो प्लवकुम्भी भवतः खल // 31 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy