SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाग्यम् व्याख्या-श्लोकत्रयेण पयोधरी वर्णयति-अपीति / कान्तिझरैः=लावण्यप्रवाहैः, अगाधताम् = अतलस्पर्शताम्, दुरवगाहतामिति, भावः / गमिते= प्रापिते, तद्वपुषि=दमयन्तीशरीरे, प्रसर्पतो:=प्रसर्पणं कुर्वतोः, प्लवमानयोरिति भावः / स्मरयौवनयोः=कामतारुण्ययोः, द्वयोरपि उभयोरपि, उभी= द्वी, कुचौपयोधरी, प्लवकुम्भी-तरणकलशौ, भवतः=विद्येते, . खलु निश्चयेन, लोकेऽपि तरद्भिरनिमज्जनाय कुम्भादिकमाश्रीयते इति प्रसिद्धम् // 31 // अनुवाद-लावण्यके प्रवाहोंसे अतलस्पर्शी दमयन्तीके शरीरमें, तैरते हुए कामदेव और तारुण्य दोनोंको दमयन्तीके दोनों कुच तैरनेके लिए घड़े हो रहे हैं / / 31 // टिप्पणी-कान्तिझरः कान्तीनां झरा, तैः (10 त०) "वारिप्रवाहो निर्झरो झरः" इत्यमरः / गमिते= गम् + णिच् + क्त+ङि / तद्वपुषि= तस्या वपुः, तस्मिन् (10 त०)। प्रसर्पतोः प्रसर्पत इति प्रसर्पति, तयोः, प्र+ सूप् + लट् ( शतृ )+ओस् / स्मरयौवनयोः स्मरश्च यौवनं च स्मरयौवने, तयोः ( द्वन्द्वः ) / प्लवकुम्भी=प्लवस्य कुम्भी (ष० त०) / इस पद्यसे दमयन्तीके शरीरमें कान्तिकी प्रचुरता, कामदेव और यौवनका प्रादुर्भाव और दमयन्तीके कुचोंका विस्तार ऐसे अर्थ सूचित होते हैं / दमयन्तीके कुचोंमें कामदेव और यौवनके प्लवनकुम्भत्वकी उत्प्रेक्षासे कुचोंकी अतिशय वृद्धि व्यङ्गय होती है / इस प्रकार अलङ्कार से वस्तुध्वनि है // 31 // . कलसे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः। . स तदुच्चकुचो भवन् प्रभामरचक्रभ्रममातनोति यत् // 32 // अन्वयः-निजहेतुदण्डजः चक्रभ्रमकारितागुणः कलसे किमु ? यत् स तदुच्चकुची भवन् प्रभाझरचक्रभ्रमम् आतनोति // 32 // व्याख्या-निजहेतुदण्डजः-स्वकारणदण्डजन्यः, चक्रभ्रमकारितागुणःकुलालभाण्डभ्रमणजनकत्वधर्मः, कलसे किमु दण्डकार्यरूपे घटे किम्, सङ्क्रान्त इति शेषः / यत्-यस्मात् कारणाद, स:=कलसः, तदुच्चकुची=दममन्त्युप्रतपयोधरो भवन्स न्, दमयन्तीकुचस्वरूपेण परिणतः सन्निति भावः / प्रभाझरचक्रभ्रमप्रभाझरे ( लावण्यप्रवाहे ) चक्रभ्रमम् (चक्रवाकध्रान्ति, कुलालदण्डश्रमणं च), आतनोतिप्रकरोति // 32 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy