________________ षधीयचरितं महाकाव्यम् . अन्वयः-( हे राजन् ! ) तां गुणसिन्धोः धराऽधिपात् उदितां प्रियम् एव परम् अवेहि, वा व्यवधी अपि मृडचूडानिलयां विधोः कलां को न वेद // 19 // व्याख्या-अथ पद्यानामेकविंशत्या चिकुरादारभ्य दमयन्तीं वर्णयतिश्रियमिति / ( हे राजन् ! ) तां= दमयन्ती, गुणसिन्धोः=दयादाक्षिण्यादिगुणसमुद्रात्, धराऽधिपात् =भीमनरेन्द्रात्, उदिताम् = उत्पन्नां, श्रियम् एव= लक्ष्मीम् एव, परंध्रुवम्, अवेहि =जानीहि / देशव्यवधानान्न श्रीरेवेति बाच्यमित्याह-व्यवधावपीति / वा=अथवा, व्यवधी अपि-व्यवधाने सत्यपि, मृडचूडानिलयां- शिवशिखाऽऽश्रयां, विधोः= चन्द्रमसः, कलां =षोडशं भागं, को न वेद = को न जानाति ? सर्वोऽपि वेदेत्यर्थः / यथा शिबशिरःस्थिताऽपि कला चन्द्रकलव तथैव गुणसिन्धोर्भीमभूपालादुत्पन्नाऽपि एषा दमयन्ती श्रीरेवेति भावः // 19 // - अनुवाद-हे राजन् ! दमयन्तीको गुणके समुद्र राजा भीमसे उत्पन्न लक्ष्मी ही जानिये, अथवा व्यवधानके रहनेपर भी शिवजीके शिरमें आश्रय लेनेवाली चन्द्रकलाको कौन नहीं जानता है // 19 // . टिप्पणी-गुणसिन्धोः=गुणानां ( दयादाक्षिण्यादीनाम् ) सिन्धुः तस्मात् (ष० त० ), धराऽधिपात् =धराया अधिपः, तस्मात् (ष० त० ) / उदिताम् = उद्+ इण्+क्त+टाप् / अवेहि = अव-आङ्-उपसर्ग पूर्वक इण् धातुसे लोटके सिप्के स्थानमें 'हि' आदेश, गुण होकर अव+ एहि / यहाँपर "एत्येधत्यूठसु" इससे प्राप्त वृद्धिको बाधित करके "ओमाडोश्च" इससे पररूप / / व्यवधी= व्यवधानं व्यवधिः, तस्मिन् वि-अव उपसर्गपूर्वक 'धा' धातुसे "उपसर्गे घोः किः" इस सूत्रसे कि प्रत्यय / व्यवधि शब्द पुंलिङ्गमें है, इसको नारायण पण्डितने स्त्रीलिङ्गी लिखा है, वह भ्रान्तिमूलक है / मृडचूडानिलयांमृडस्य चूडा ( ष० त० ), "गिरीशो गिरिशो मृडः" इत्यमरः। मृडचूडा निलयो यस्यः सा, ताम् ( बहु० ) / वेद विद धातुसे "विदो लटो वा" इस सूत्रसे लट्के तिप्के स्थान में विकल्पसे णल् आदेश, एक पक्षमें 'वेति' ऐसा रूप होता है / इस पद्यमें राजा भीममें सिन्धुत्वका आरोप दमयन्तीमें श्रीत्वके आरोपमें निमित्त है। इस कारण परम्परित रूपक और दृष्टान्त अलङ्कार हैं, दोनोंकी संसृष्टि है // 19 // चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि सा विर्भात यान् / पशुनाऽप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः // 20 //