________________ नैषधीयचरितं महाकाव्यम् अन्वयः-सः अमनाक् प्रसेदुषः तथ्यगिरः दमनात् तपोधनात् दिष्टविष्टपत्रितयाऽनन्यसदृग्गुणोदयां तनयां वरम् आप / / 17 // ___ व्याख्या-हंसः साम्प्रतं दमयन्त्या उत्पत्ति वर्णयति-दमनादिति / सः= भीमभूपतिः, अमनाक्= अत्यर्थ, प्रसेदुषः प्रसन्नात्, निजोपासनयेति शेषः / तथ्यगिरः= सत्यवचसः, अमोघवचनादिति भावः / तादृशात् दमनात् = दमननामकात्, तपोधनात् तपस्विनः, ऋषेरित्यर्थः / दिष्टविष्टपत्रितयाऽनन्यसदृग्गुणोदयां काललोकत्रयाऽनितरसदृशसौन्दर्यादिगुणाविर्भावां, तनयां पुत्रीं वरम् =अभीप्सितम्, आप=प्राप, वरत्वेन पुत्री लब्धवानिति भावः // 17 // अनुवाद:--महाराज भीमने अत्यन्त प्रसन्न, सत्य वाणीवाले दमन नामके तपस्वीसे तीन कालों और तीन लोकोंमें असाधारण सौन्दर्य आदि गुणोंवाली पुत्रीरूप वरको प्राप्त किया // 17 // टिप्पणी-अमनाक् न मनाक् (नन्०) / "किञ्चिदीषन्मनागल्पे" इत्यमरः / प्रसेदुषः प्रससादेति प्रसे दिवान्, तस्य, प्र-उपसर्गपूर्वक सद् धातुसे "भाषायां सदबसश्रुवः" इस सूत्रसे भूतसामान्यमें लिट्के स्थानमें क्वसु आदेश, सम्प्रसारण / तथ्यगिरः=तथा ( तत्प्रकारे ) साधुः तथ्या, तथा शब्दसे "तत्र साधुः" इस सूत्र से यत् और स्त्रीत्वविवक्षामें टाप् प्रत्यय / “सत्यं तथ्यमृतं सम्यक्" इत्यमरः / तथ्या गीर्यस्य स तथ्यगीः, तस्मात् ( बहु०)। दमनात् = दमयतीति दमनः, तस्मात्, दम धातुसे 'सहितपिदमःसज्ञायाम्" (ग० सू०२३) इससे ल्यु (अन) प्रत्यय / तपोधनात्=तप एव धनं यस्य, तस्मात् (बहु०)। दिष्टविष्टपत्रितयाऽनन्यसदग्गुणोदयाम् = त्रयः अवयवा, ययोस्ते त्रितये, त्रि शब्दसे “सङ्ख्याया अवयवे तयप्" इस सूत्रसे तयप् / अन्यस्यां सदृक् अन्यदृक् ( स० त० ) / "सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" इससे "अन्या" शब्दका पुंवद्भाव / न अन्यसदृक् ( न०)। गुणानाम् उदयः (10 त० ) / अनन्यसदृक् गुणोदयो यस्याः सा ( बहु०)। दिष्टाश्च विष्टपानि दिष्टविष्टपानि "कालो दिष्टोऽप्यनेहापि समयोऽपि" इति, “अथ जगती लोको विष्टपं भुवनं जगत्" इति चामरः, दिष्टविष्टपानां त्रितये (प० त० ), तयोः अनन्यसदृग्गुणोदया, ताम् / ( स० त०) / वरम् = "देवाद् वृते वरः श्रेष्ठे त्रिषु क्लीबे मनाप्रिये" इत्यमरः / आप-आप् + लिट्+त। महाराज भीमने दमन ऋषिसे तीन कालों और तीन लोकों में असाधारणगुणों से सम्पन्न