________________ मेषधीयचरितं महाकाव्यम् ब्रह्माजीके मनसे उत्पन्न सरोवरको मानस सरोवर कहते हैं। जैसा कि वाल्मीकिरामायणमें है "कैलासपर्वते राम ! मनसा 'निर्मितं परम् / ब्रह्मणा नरशार्दूल ! तेनेद्रं मानसं सरः // " (आ० का० 24 सर्गः) "मानसं सरसि स्वान्ते" इति विश्वः / कुतुकाऽमृतोमिषु=कुतुकम् एव अमृतम् ( रूपक० ) / "कौतूहलं कौतुकं च कुतुकं च कुतुहलम् / " इत्यमरः / कुतुकाऽमृतस्य ऊर्मयः, तेषु (ष० त०)। निमज्जत् = निमज्जतीति, नि+ मस्ज+लट् ( शतृ )+ अम् / नृपमानसं=मन एव मानसम्, "प्रज्ञादिभ्यश्च" इससे स्वार्थ में, मनस् + अण् / नृपस्य मानसं, तत् (10 त०)। अवलम्बितकर्णशष्कुलीकलसीकम् =कणी शष्कुल्यो इव ( उपमित०)। अवलम्बिते कर्णशष्कुल्यो एव कलस्यो येन, तत् (बहु) / "नवृतश्च" इस सूत्रसे समासान्त कप् प्रत्यय / एक प्रकारकी मिठाई ( जलेबी) को शष्कुली कहते हैं / जलमें डूबते हुए व्यक्तिको जैसे घड़ेका सहारा होता है वैसे ही कौतुकरूप अमृतमें डूबते हुए नलको कर्णरूप शष्कुलोंका सहारा देता हुआ हंस कहने लगा, यह तात्पर्य है / रचयन् =रचयतीति, रच+णिच् + लट् ( शतृ ) / अवोचत-वच +लुङ्+त / इस पद्यमें उपमा और रूपककी संसृष्टि है / यमक नामक शब्दा. सखार भी है // 8 // मृगया न विगीयते नृपैरपि धर्माऽऽगममर्मपारगः / स्मरसुन्दर! मां यवत्यजस्तव धर्मः स क्योदयोज्ज्वलः // 6 // अन्वयः-धर्माऽऽगममर्मपारगैः अपि नृपः मृगया न विगीयते ( तथाऽपि ) हे स्मरसुन्दर ! मां यत् अत्यजः, स तव दयोदयोज्ज्वलः धर्मः // 9 // ज्याख्या-धर्माऽऽगममर्मपारगः अपि = धर्मशास्त्रतत्त्वपारगामिभिः अपि, नृपैः=राजभिः, मृगया=आखेटः, न विगीयते =न गीते, तथाऽपि, हे स्मरसुन्दर हे काममनोरम !, मां-पक्षिणं, मृगयालक्ष्यभूतमिति भावः / यत्, अत्यजः त्यक्तवान्, सः=त्यागः, तव भवतः, दयोदयोज्ज्वल:=करुणाऽवतारनिर्मलः, धर्मः सुकृतम्, त्वं न केवलमाकारत उज्ज्वलः प्रत्युत दयारूपधर्मेणाऽपीति भावः // 9 // - अनुवाद-धर्मशास्त्रों के तत्त्वोंके पारदर्शी राजाओंसे भी मृगया (शिकार) की निन्दा नहीं की जाती है तो भी हे कामदेवके समान सुन्दर ! जो आपने मुझे छोड़ दिया है, वह आपका दयाके उदयसे उज्ज्वल धर्म है // 9 //