________________ हितीया सी . भावः / एतस्य =अस्य, महीभुजः-राज्ञः, नलस्येत्यर्थः / भुजंकर, भजन : सेवमानः, स्वयमाप्नुवन्निति भावः / अतुलम् = अनुपम, कुतूहलं कौतुक, विदधे-चकार // 7 // अनुवाद-वह पक्षी ( हंस ) बहुत समयतक हाथ में लेनेसे मानों अत्यन्त विश्वस्त कराया गया। राजाके हाथमें स्वयम् प्राप्त होनेसे उसने अनुपम कोतुकको उत्पन्न किया // 7 // टिप्पणी-पंतगः=पतैः (पक्षः) गच्छतीति, पत-उपपदपूर्वक गम् धातुसे "पुंसि सज्ञायां घः प्रायेण" इस सूत्रसे घ प्रत्यय / 'पतत्रिपत्रिपतगपतत्पत्त्ररथाऽण्डजाः / " इत्यमरः। चिरकाललालनात=चिरकालं लालनं, तस्माद (सुम्सुपा० ) / अतिविस्रम्भम् - अत्यन्तं विनम्भः, तम्, “कुगतिप्रादयः" इति समासः / “समो विस्रम्भविश्वासो" इत्यमरः / अवापितः=अव+आप+ णिच्+क्तः / महीभुजः=महीं भुनक्तीति महीभुक्, तस्य, मही + भु+क्विप् ( उपपद०)+ ङस् / भजन भजतीति, भज + लट् ( शतृ +सु / अतुलम् = अविद्यमाना तुला ( उपमा) यस्य, तत् (नन् बहु०)। विदधे-वि+धा - लिट् + त ( एश् ) / इस पद्य में उत्प्रेक्षा और कुतूहलविधानके प्रति भुजभजनकी हेतुता होनेसे पदार्थहेतुक काव्यलिङ्ग है / इस प्रकार दोनोंकी संसृष्टि है // 7 // नृपमानसमिष्टमानसः स निमज्जन्कुतकाऽमृतोमिषु। ___ अवलम्बितकर्णशष्कुलीकलसीक रचयन्नवोचत // 8 // अन्वयः-इष्टमानसः स कुतुकाऽमृतोमिषु निमज्जत् नृपमानसम् अवलम्बितकर्णशष्कुलीकलसीकं रचयन् अवोचत // 8 // . व्याख्या-इष्टमानसः- प्रियमानसः, सः हंसः, कुतुकाऽमृतोमिषुः= कौतुकसुधातरङ्गेषु, निमज्जत् =बुडत, नृपमानसं =नलमनः, अवलम्बितकर्णशष्कुलीकलसीकम् =आलम्बितश्रोत्रशष्कुलीघटद्वयं, रचयन् =कुर्वन्, अवोचतउक्तवान् जले निमज्जन्तं पुरुषं यथा कश्चित्तारणाय कलसप्रदानेन तमुद्धरति त्येव कोतुकतरङ्गेषु ब्रुडत् राजमानसमपि हंसः तत्कौतुकप्रशमनाय वक्ष्यमाणवाक्यं जगादेति भावः / / 8 // अनुवाद-मानस सरोवरको पसंद करनेवाला वह हंस कोतकरूप अमृतकी तरङ्गोंमें डूबते हुए राजाके मनमें कर्णशष्कुलीरूप कलसोंका अवलम्बन करावा हुमा बोला // 8 // टिप्पणी-इष्टमानसः- इष्टं मानसं यस्य सः ( बहु०) / कैलास पर्वत