________________ वधीयचरितं महाकाव्यम् मधुवतंभ्रमरसदृशरुद्राक्षधारकं करं-हस्तं, कोकनदभ्रमात् इव रक्तकमलभ्रान्तेः इव, पुनः=भूयः, ययोजगाम, रक्तवर्णे नलहस्ते रक्तकमलभ्रान्तेरिव हंसः पुनर्जगामेति भावः // 6 // . अनुवाद-वह हंस बहुत शवलों ( सेवारों ) वाली भूमिको धारण करनेवाले तालाबसे बहुतसे शिवभक्तके चिह्नोंको धारण करनेवाले नलके भौरोंके समान रुद्राक्षोंको धारण करनेवाले हाथको मानों रक्तकमलकी भ्रान्तिसे फिर प्राप्त हुआ // 6 // __टिप्पणी-बहुशवलक्ष्मता=बहूनि शैवलानि यस्यां सा बहुशैवला (बहु०)। "जलनीली तु शैवालं शैवलः" इत्यमरः / बहुशवला आमा ( भूमिः ) यस्मिस्तत् बहुशवलक्ष्मम् ( बहु०.) तस्य भावः तत्ता, ताम्, बहुशैवलक्ष्म+तल् + टाप् + अम् / दधतः=दधातीति दधत् तस्य, धा+लट् ( शतृ )+ङस् / सरसः= "कासारः सरसी: सरः" इत्यमरः / नलके पक्षमें-बहुशवलक्ष्मतां शिवे भक्तिर्यस्य सः शैवः, "शिव" शब्दसे "भक्तिः" इस सूत्रसे अण, "तद्धितेष्वचामादेः" इससे आदि अचकी वृद्धि / शैवस्य लक्ष्माणि (ष० त० ) "चिह्न लक्ष्म च लक्षणम्" इत्यमरः। बहूनि शैवलक्ष्माणि यस्य स बहुशवलक्ष्मा (बहु० ), तस्य भावः तत्ता, ताम्, बहुशवलक्ष्मम्+तल्+टाप्+अम् / भस्म, रुद्राक्ष आदि शंव ( शिवजीके उपासकके ) चिह्न हैं। प्रकृतमें शैव नलका चिह्न रुद्राक्ष अभिमत है। धृतरुद्राक्षमधुव्रतं रुद्राक्षा मधुव्रता इव रुद्राक्षमधुव्रताः, "उपमितं व्याघ्रादिभिः सामान्याऽप्रयोगे" इससे उपमितसमास / धृता रुद्राक्षमधुव्रता येन, तम् (बहु०)। कोकनदभ्रमात्-कोकनदस्य भ्रमः, तस्मात् ( 10 त०)। "रक्तोत्पलं कोकनदम्" इत्यमरः / ययो-या+ लिट् + तिप् (णल्) / इस पद्यमें शब्दश्लेष, उपमा और उत्प्रेक्षा इन अलङ्कारोंका अङ्गाङ्गिभावसे सङ्कर है // 6 // पतगचिरकाललालनादतिविनम्ममवापितो नु सः / अतुलं विदधे कुतूहलं भुजमेतस्य भजन्महीभुजः॥७॥ अन्वयः-स पतगः चिरकाललालनात् अतिविस्रम्भम् अवापितो नु (किञ्च) एतस्य महीभुजः भुजं भजन् अतुलं कुतूहलं विदधे // 7 // व्याख्या-अथाऽस्य स्वयमागमनादुत्प्रेक्षते पतग इति / सः पूर्वोक्तः, पतगः हंसः, चिरकाललालना=बहुसमयोपलालनात्, अतिविनम्भम् = अविश्वासम्, अवापितो नुप्रापितः किम्, नोचेत्कथं पुनः स्वयमागच्छेदिति