________________ द्वितीयः सर्गः टिप्पणी-धर्मस्य आगमाः (10 त०), तेषां मर्माणि (10 त०), ऽनन्तेषु डः" इस सूत्रसे ड प्रत्यय / धर्माऽऽगममर्मणां पारगाः, तैः ( 10 त०), विगीयते=वि+ग+लट् ( कर्ममें )+त / स्मरसुन्दर=स्मर इव सुन्दरः, तत्सम्बुद्धौ / "उपमानानि सामान्यवचनैः" इस सूत्रसे उपमानपूर्वपद (क०धा०)। अत्यजः=त्यज+लङ्+सिप् / यहाँ अद्यतन क्रिया विवक्षित होनेपर अनद्यतन अर्थमें लङ्का प्रयोग अनुचित है, अतः च्युतसंस्कृति दोष हो गया है। दयोदयोज्ज्वल:-दयाया उदयः (ष० त० ), तेन उज्ज्लः (त० त० ) / इस पद्यमें त्यागके प्रति धर्मकी कारणता होनेसे पदार्थहेतुक काव्य लिङ्ग अलङ्कार है // 9 // अबलस्वकुलाऽशिनो सान्निजनीडब्रुमपीडिन: खगान् / अनवधतृणादिनो मृगान्मृगयाऽधाय न भूभृतां ऽनताम् // 10 // अन्वयः-अबलस्वकुलाऽशिनो झषान् (घ्नताम्), निजनीडद्रुमपीडिनः खगान् (घ्नताम् ), अनवद्यतृणादिनो मृगान् घ्नतां भूभृतां मृगया अघाय न // 10 // व्याल्या-राज्ञां कृते मृगयाया विगानाऽभावं प्रतिपादयति-अबलेति / अबलस्वकुलाऽशिनः=निर्बलनिजवंशभक्षकान्, झषान् =मत्स्यान्, घ्नताम्, एवं परत्राऽपि / निजनीडद्रुमपीडिनः=स्वकुलायवृक्षपीडकान्, विष्ठात्यागफलभक्षणादिनेति भावः / खगान् =पक्षिणः, तथा अनवद्यतृणादिनः=निरपराधाऽर्जुनहिंसकान्, मृगान्=पशून्, घ्नतां हिंसतां, भूभृतां राज्ञां, मृगया=आखेटः, भधाय-पापाय, न=न भवति / तेषां झषखगपशूनां वधस्य दण्डरूपत्वाद्दण्डनाऽभाव एव दोष इति भावः // 10 // अनुवाद-निर्बल अपने वंशको मारनेवाली मछलियोंको, अपने घोंसलेके पेड़ोंको पीड़ित करनेवाले पक्षियोंको तथा निरपराध तृणोंकी हिंसा करनेवाले मृगोंको मारनेवाले राजाओंको मृगया ( शिकार ) पापके लिए नहीं होती है / टिप्पणी-अबलस्वकुलाऽशिनः अविद्यमानं बलं यस्य तत् अबलं, (नन्बहु०), स्वस्य कुलम् ( ष० त० ), अबलं च तत् स्वकुलम् (क० धा० ) अबलस्वकुलम्, अश्नन्तीति तच्छीलाः, तान्, अबलस्वकुल+अश+णिनि (उपपद०)+ शस् / झषान्="पृथुरोमा झषा मत्स्यो मीनो वैसारिणोऽण्डजः / " इत्यमरः / प्रंबल मत्स्य निर्बल मत्स्योंको खा जाते हैं, इसीसे "मात्स्यन्याय"