________________ हितीपः सः टिप्पणी-उत्फुल्लतनूरुहीकृताम्-उत्फुल्लन्तीति उत्फुल्लानि, उद्-उपसर्गपूर्वक 'फुल्ल विकसने" धातुसे "उत्फुल्लसम्फुल्लयोरुपसङ्ख्यानम्" इस वार्तिकसे अच्प्रत्ययान्त निपातन / "प्रफुल्लोत्फुल्लसम्फुल्लव्याकोशविकचस्फुटाः।" इत्यमरः / तन्वां रोहन्तीति तनूरुहाणि, तनू+रुह् + कः (उपपद०)। उत्फुल्लानि तनूरुहाणि यस्यां सा (बहु०) / अनुत्फुल्लतनूरुहा उत्फुल्लतनूरहा यथा सम्पद्यते तथाकृता, ताम्, उत्फुल्लतनूरुहा+वि++क्त (टाप्)+अम् / नकधान एकधा नकधा, "सुप्सुपा" समास / यहाँ नन्समास नहीं हुआ, नन् समास होता तो "न लोपो ननः" इससे 'न' का लोप होकर "अनेकधा" ऐसा रूप बनता। अधुनीत="धून कम्पने" इस क्रयादिगणस्थ धातुसे लङ्+त, "प्वादीनां ह्रस्वः" इससे ह्रस्व / करयन्त्रणदन्तुराऽन्तरे करेण यन्त्रणम् (तृ. त०) / दन्तुरम् अन्तरं ययोस्ते ( बहु०)। "दन्तुरं तूनतानतम्" इत्यमरः / करयन्त्रणेन दन्तुराऽन्तरे ( तृ० त० ), ते / पक्षतीपक्षयोर्मूले, ते, पक्ष शब्दसे "पक्षात्तिः" इस सूत्रसे ति प्रत्यय / "स्त्री पक्षतिः पक्षमूलम्" इत्यमरः / चञ्चुपुटेन= चञ्च्वोः पुटं, तेन (10 त० ) / व्य लिखत्-वि+लिख+ कातिप / इस पद्यमें स्वभावोक्ति अलधार है // 2 // अयमेकतमेन पक्षतेरधिमध्योवंगजमा घ्रिणा। स्खलनक्षण एव शिश्रिये तकण्डूयितमौलिरालयम् // 3 // अन्वयः-अयं स्खलनक्षण एव एकतमेन अघ्रिणा पक्षतेः अधिमध्योवंगबधं दुतकण्डूयितमौलिः ( सन् ) आलयं शिश्रिये // 3 // ज्याल्या-अयं-हंसः, स्खलनक्षण एवमोचनसमय एव, एकतमेन = एकेन, अघ्रिणा=चरणेन, पक्षते:=पक्षसूलस्य, अधिमध्योध्वंगजखम् = मध्योध्वंगामिप्रसृतं (यथा तथा ), द्रुतकण्डूयितमौलि:-शीघ्रर्षितमस्तक: सन्, आलयं निजावासं, नीडमित्यर्थः, शिश्रिये=श्रितवान् // 3 // ... अनुवाद-वह ( हंस ) छूटते ही एक परसे पक्षमूलके मध्यमें जांघको ऊपर कर शीघ्र माथेको खुजलाता हुआ अपने घोंसलेमें जा पहुंचा // 3 // टिप्पणी-स्खलनक्षणे =स्खलनस्य क्षणः तस्मिन् (प० त०)। अधिमध्योवंगजई मध्ये इति अधिमध्यम्, विभक्तिके अर्थ में अव्ययीभाव / कवं गच्छतीति ऊर्ध्वगा, ऊर्ध्व+ गम् +3+ टाप् / सा जडा यस्मिन् (कर्मणि ) तद्यथा तथा ( बहु० ) / अधिमध्यम् ऊर्ध्वगजङ्घम् ( सुप्सुपा० ) द्रुतकण्डूयितमोलिः कण्डूयितो मौलिर्येन सः ( बहु०)। द्रुतं ( यथा तथा )