________________ 142 नैषधीयचरितं महाकाव्यम् घूमते हैं इस बातको मनुष्योंके समान नीराजनाके रूपमें प्रदर्शित किया है / नलसे हंसके पकड़े जाने पर उसके यूथ के पक्षिगण रोये, पीछे छोड़े जानेपर हर्षाश्रगिराने लगे यह इसका तात्पर्य है। इस महाकाव्यमें सगंके अन्तिम प्रत्येक पद्य में "आनन्द" पदका प्रयोग किया है, अतः यह "आनन्दाऽङ्क" महाकाव्य है / इस * कैतवाऽपह्नति अलङ्कार है / वसन्ततिलका छन्द है, उसका लक्षण है "उक्ता वसन्ततिलका तभजा जगी गः।" // 144 // श्रीहर्ष कविराजराजिमुकुटाऽलङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / सच्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्गया महा काव्ये चाणि नैषधीयचरिते सर्गोऽयमाविगतः // 45 // अन्वया- कविराजराजमुकुटाऽलङ्कारहीरः.श्रीहीरः मामल्लदेवी च जितेन्द्रियच्य यं हर्ष सुतं सुषुवे / सच्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्गया चारुणि नैषधीयचरिते महाकाव्ये अयम् आदिः सर्गः गतः / / 145 / / व्याख्या-अथ महाकविः सर्गान्ते काव्य वर्णनं सर्गसमाप्ति च पद्यबन्धेन प्रदर्शयति- श्रीहर्षमिति / व विराजराजिम कुटालद्धारहीर:=पण्डितश्रेष्टश्रेणीकिर टभूषणवजमणि: श्रीहीरः = श्रीहीग्नामकः, मामल्लदेवी च-मामल्लदेवी' नाम्नी च, जितेन्द्रियचय-वशीकृ तहृषीकसमूहम् / यं श्रीहर्ष-श्रीहर्षनामकं सुतंपुत्रं सुषुवे = जनगमास, तच्चिन्तामणिमन्त्रचिन्तनफले = तच्चितामणिनामकमनूपासनाफलरूपे,शृङ्गारमनया आदिरसविच्छित्या, चारुणि. मनोहरे,नैषधीयचरिते नैषधीयचरितनामके, महाकाव्ये बृहत्काव्ये = काव्यविशेष इति भावः / &= निकटस्थः, आदि.-प्रथमः, सर्ग: अध्यायः, गत: समाप्त इत्यर्थः / / / 45 / / __अनुवादः श्रेष्ठ पण्डितों की श्रेणीके मुकुटके अलङ्कार हीरेके समान श्रीहीर और मामल्लदेवीने जिस श्रीहर्ष नामके पत्रको उत्पन्न किया, उन (श्रीहर्ष) के चिन्तामणि नामक मन्त्रीकी उपासनाके फलस्वरूप शृङ्गारकी विचित्रतासे मनोहर नैषधीयचरितनामक महाकाव्य में यह पहला सर्ग समाप्त हुआ // 145 / / टिप्पणी - कविराजराजिमुकुटाऽलङ्कारहीरः = कवीनां राजानः कविराजाः (10 त० ), समासाऽन्त टच् प्रत्यय / "संख्यावान् पण्डितः कविः" इत्यमरः / कविराजानां राजिः (10 त० ), तस्या मुकुटानि (10 त०), "अथ मुकुटं किरीटं पुनपुंसकम्" इत्यमरः / तेषाम् अलङ्कारः (प० त०) च चाऽसो हीरः ( क.