SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः 143 धा० ) श्रीहीरः = श्रीसम्पन्नो हीरः ( मध्यमपद०)। मामल्लदेवी = किसीने यहाँपर माम् + अल्लदेवी ऐसा पदच्छेद कर "अल्लदेवी च मां सुतं श्रीहर्षम् सुषुवे"ऐसा अन्वय किया है, उस पक्षमें श्रीहर्षकी माता का नाम "मामल्लदेवी" न होकर "अल्लदेवी" ऐसा प्रतीत होता है / जितेन्द्रियचयम् - इन्द्रियाणां चयः (प० त० ), जित इन्द्रियचयो येन, तम् ( बहु० ) / सुषुवे = "पूङ् प्राणिप्रसवे" इस धातुसे लिट् +त ( एश् ) / तच्चिन्तामणिमन्त्रचिन्तनफले = "चिन्तामणि" पदके दो अर्थ है, एक मन्त्रविशेष और दूसरा मणिविशेष। दोनों ही चिन्तित पदार्थों को देने वाले हैं। प्रकृत चिन्तामणिपदका अर्थ मन्त्रविशेष है जिसकी चर्चा इसी महाकाव्यमें-अवामावामा० 14-88 इत्यादि श्लोकमें की जायगी चिन्तापूरको मणिः चिन्तामणिः (मध्यमपद०)। मन्त्रके अर्थमें "चिन्तामणि" पद लाक्षणिक है। चिन्तामणिश्चाऽसौ मन्त्रः (क० धा०) तस्य चिन्तनं (प० त०) तस्य फलं तस्मिन् (10 त०)। शृङ्गारभङ्गया शृङ्गारस्य भङ्गिः, तया (10 त० ) नैषधीयचरिते - निषधानाम् अयं नैषधः, निषध+ अण / नैषधस्य इदं नैषधीयम् नैषध + छ ( ईयः ) / नैषधीयं च तत् चरितम्, तस्मिन् / क० धा० ), महाकाव्ये = कवेर्भावः कर्म वा काव्यम्, कवि+ष्यन् / महच्च तत् काव्यं, तस्मिन् ( क० धा० ) "सर्गबन्धो महाकाव्यम्" इत्यादि लक्षणोंसे युक्त बृहत् काव्यको “महाकाव्य" कहते हैं / इसमें आठसे अधिक सर्ग होने चाहिए इत्यादि नियम हैं / गतः = गम् + क्तः / इस पद्यमें रूपक अलङ्कार है और शार्दूलविक्रीडित छन्द है / उसका लक्षण है - "सूर्याऽश्वमसजस्तताः सगुरवा शार्दूलविक्रीडितम् // 145 // इति श्रीनैषधीयमहाकाव्यव्याख्यायां चन्द्रकलाभिख्यायां प्रथमः सर्गः समाप्तः /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy