________________ प्रथमः सर्गः घा+क्त्वा ( ल्यप् ) / अमुञ्चत् मुच् + ल+तिप् / महाकाव्य सर्गके अन्तमें छन्द बदलना चाहिए जैसे कि कहा है "एकवृत्तमयः पद्यरवसानेऽन्यवृत्तकः / " सा० द० 6-8 / / यह दोधक छन्द है उसका लक्षण है-'दोधकवृत्तमिदं भभमा गो" // 143 // मानन्दजाऽभिरनुत्रियमाण मार्गान्प्राक्शोकनिर्गमितनेत्रपयः प्रवाहान् / चक्रे स चक्रनिभचक्रमणच्छलेन नोराजनां जनयतां निजबान्धवानाम्।।१४४॥ अन्वयः-स चक्रनिभचक्रमणच्छलेन नीराजनां जनयतां निजबान्धवानां प्राक्शोकनिर्गमितनेत्रपयःप्रवाहान् आनन्दजाश्रुभिः अनुत्रियमाणमार्गान चक्रे // 144 // व्याख्या-सः-हंसः, चक्रनिभवङ्क्रमणच्छलेन = मण्डलाकारघ्रमणमिषेण, नीराजनाम् = आरतिकां, जनयतां, कुर्वतां, निजबान्धवानां स्वबन्धूनां, प्राक्शोकनिर्गमितनेत्रपय: प्रवाहान-पुराशुनि.सरितबाष्पपूरान्, आनन्दजाश्रुभिः हर्षजनयनसलिलः, अनुत्रियमाणमार्गान् अनुगम्यमानाऽध्वनः, चक्रे कृतवान् / 144 // अनुवादः-उस हसने मण्डलाकार भ्रमणके बहानेसे नीराजना करनेवाले अपने बान्धवोंके पहले शोकसे निकले हुए आंसुओंको आनन्दसे उत्पन्न आंसुओंसे अनुसरण किया जाने वाला बनाया // 144 // --टिप्पणी-चक्रनिभनक्रमणच्छलेन = कुटिलं क्रमणं चक्रमणं, क्रम धातुसे "नित्यं कौटिल्ये गतो" इस सूत्रसे कुटिल गतिमें यन् प्रत्यय और "यङोऽचि च" इससे लुक् और द्वित्व होकर भावमें ल्युट् / चक्रेण सदृशं चक्रनिभम् (तृ० त०), अस्वपदविग्रह होनेसे नित्य समास / चक्रनिभं च तच्चक्रमणं (क० धा० ) / तस्य छलं, तेन ( 10 त० ) / जनयतां जनयन्तीति तेषाम्, जन् + णिच् + लट् ( शतृ )+आम् / निजवान्धदानां-निजाश्च ते बान्धवाः; तेषाम् (क० धा०), प्राकशोकनिर्गमितनेत्रपयःप्रवाहान् पयसां प्रवाहाः (10 त०), नेत्रयोः पयःप्रवाहाः (ष त०)। प्राग्भवः शोक: प्राक्शोकः (मध्यमपद०)। प्राक्शोकेन निर्गमिताः (तृ० त०), ते च ते नेत्रपयःप्रवाहाः, तान् (क० धा० ) / मानन्दजाऽश्रुभिः = आनन्दात् जातानि, आनन्द + जन +: / आनन्दजानि च तानि अश्रूणि, तैः (क० धा० ) / अनुत्रियमाणमार्गान् = अनुस्रियन्ते इति अनुस्रियमाणाः, अनु+स+लट् (कर्ममें ) + शानच् / ते मार्गा येषां ते, तान ( बहु० ) / चक्रे = कृ+ लिट् (कर्ताके अर्थमें ) + य ( एम् ) / इस पद्यमें बन्धनसे छूटे हुए अपने यूथके पक्षीके चारों ओर पक्षिगण मण्डलाकार रूपसे