________________ 140 नैषधीयचरितं महाकाव्यम् इत्यमरः / आहूय = आङ्+ हवेन्+क्त्वा ( ल्यप् ), दोनों शब्द अव्यय हैं कम्प्राणि = कम्पनशीलानि, "कपि चलने" धातुसे "नमिकम्पिस्म्यजसकमहिंसदीपो रः" इस सूत्रसे र प्रत्यय / शिष्यध्वम् = "शिष असर्वोपयोगे" धातुसे "प्रैषा ऽतिसर्गप्राप्तकालेषु कृत्याश्च" इससे प्राप्तकालमें लोट् +ध्वम् / प्रमील्य =+ मील+क्त्वा ( ल्यप् ) / नपाऽश्रुणः = नपस्य अत्र, तस्य ( 10 त०)। सेकात =सिच+ घ+सि। बुबुधे बुध + लिट्+(एश) / यहाँपर "म्रियध्वम्" कहनेपर अमङ्गलव्यजक अश्लीलदोष होता था अत: "कथासु शिष्यध्वम्" ऐसा प्राप्तकालमें लोटका प्रयोग किया गया है। स्वभावोक्ति अलंकार है // 142 // इत्यममुं विलपन्तममुबद्दीनदयालुतयाऽवनिपालः। रूपमवशि धृतोऽसि यदयं गच्छ यथेच्छमत्यभिधाय // 143 // अन्वयः-इत्थं विलपन्तम् अमुम् अवनिपाल: दीनदयालुतया "रूपम् अदशि, यदयं धृतः असिः; अथ यथेच्छं गच्छ” इति अभिधाय अमुञ्चत् / / 143 // ग्यास्या-इत्यम् = अनेन प्रकारेण, "धिगस्तु तृष्णातरलम्" इत्यादि रूपेणेति भावः / विलपन्तं = परिदेवमानम्, अमुं = हंसम्, अवनिपाल: भूपाल:, नल इति भाव: / दीनदयालतया आर्तकृपालुतया, रूपम् = आकृतिः, अदर्शि - अवलोकितम, अपूर्वत्वादिति शेषः / यदर्थः = रूपदर्शनाऽथं धृतः = गृहीतः, असि =वर्तसे, एतत्कथनेन "धिगस्तु तृष्णातरलम्" इत्यादिश्लोकः क्रियमाणा लब्धत्वादरूपा आक्षेपाः परिहृताः / अथ = अनन्तरं, मत्कर्तृकत्वद्रूपदर्शनाऽनन्तरमितिभावः / यथेच्छं-यथेष्टं, गच्छ-व्रज, इति = एवम्, अभिधाय = उक्त्वा, अमुञ्चत् मुक्तवान् / / 143 // अनुवाद:--इस प्रकार विलाप करते हए उस हंसको दीनोंमें दयाल होनेसे राजा नलने "रूप देख लिया जिसके लिए मैंने तुम्हें पकड़ा. था, अब इच्छाके अनुसार जाओ" ऐसा कहकर छोड़ दिया / / 143 // टिप्पणी-विलपन्तं = विलपतीति विलपन्, तम्, वि+लप+ लट् ( शतृ ) + अम् / “विलापः परिदेवनम्" इत्यमरः / अवनिपाल: = अवनिं पालयतीति, अवनि+पाल + अच् / दीनदयालुतया - दयत इति दयालुः, दय धातुसे "स्मृहि गहिपतिदयिनिदाश्रद्धाभ्य आलच्" इस सूत्रसे आलुच् प्रत्यय / दयालोर्भावः दयाल+ तल+ टाप् / दीनेषु दयालुता, तया ( स० त० ) / हेतुमें तृतीया / अदर्शि = दृश् + लुङ ( कर्ममें )+त / यदर्थ + यस्म इदम् (च० त० ) यथा तथा, ( क्रि० वि० ) धृतः+ +क्त: (कर्ममें) / यथेच्छम् = इच्छाम् अनतिक्रम्य (अव्ययीभाव०) / गच्छ-गम् + लोट् + सिप् / अभिधाय अभि+