SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः 139 प्राप्ताः अस्मच्छिशवः आवयोरमावेन अल्पकालेन मृता भविष्यनीति भावः / हा ! हा ! = त्वां मां च इति शेषः, वजातोपमविपत्तेस्तव मम च शोच्यत इति भावः / / 141 // ____ अनुवादः-( हे प्रिये ) बहुत मनोरथोंसे बहुत समय में पाये गये अस्फुटित नेत्रोंवाले मेरे और तुम्हारे वे बच्चे हमारे वियोगसे भूखसे पीड़ित होकर घोंसलेके समीप लोटकर थोड़े ही समयमें मर जायेंगे हाय ! हाय ! // 141 / / टिप्पणी लब्धाः = लम् + क्त+जस् / अस्फुटितेक्षणाः = न स्फुटिते ( नन 0 ), अस्फुटिते इक्षणे येषां ते (बहु०)। विरहात = हेतुमें पञ्चमी। कुलायकूलेषु कुलायस्य कुलानि, तेषु (ष० त०) / कूलका अर्थ यहाँपर समीप स्थान है / "कुलायो नीडमस्त्रियाम्" इत्यमरः / विलुल्य = वि+लुठ+ क्त्वा ( ल्यप् ) / क्षणेन = "अपवर्ग तृतीया" इससे तृतीया / इस पद्यमें करुण रस है // 14 // सुताः ! कमाहूय चिराय चूकृतर्विधाय कम्प्राणि मुखानि के प्रति ? / कथासु शिष्यवमिति प्रमोल्य सः तस्य सेकाद् बुबुधे नुवाऽश्रुणः / / 142 / / अन्वयः-'हे सुताः ! चूकृतैः विराय कम् आहूये के प्रति मुखानि कम्प्राणि विधाय कयासु शिष्यध्वम्" इति प्रमील्य सः स तस्य नृपाऽश्रुगः सेकात् सः बुबुधे // 142 // व्याख्या-हंसः शिशूननूद्य भूयः परिदेवयते-सुता इति / हे सुनाः = हे पुत्राः !, चूकृतः-चूङ्कारः, "चूम्' इति पक्षिशावकरुतरि त्यर्थः / चिराय = बहुकालपर्यन्तम्, कं = कतरं जनम्, आहूय = आकार्य, कं प्रति = कतरं प्रति, उभयत्र जननीजनकयोरिति शेषः / मुखानि = आननानि, कम्प्राणि = कम्पनशीलानि, चञ्चलानीति भावः। विधाय = कृत्वा, कथासु - शब्द. मात्रेषु, शिष्यध्वम् = अवशिष्टा भवत, इति = एवम्, उक्त्वेति शेषः / प्रमील्य = मच्छी प्राप्य, सः = हंसः स तस्य = गलितस्य, नपाऽश्रुणः = नलनयनजलस्य, सेकात् = सेचनात्, बुबुधे - सज्ञां प्राप / / 142 // ____ अनुवादः- "हे बच्चो ! चं चं करके बहत समय तक किसे बुलाकर और किसे लक्ष्य करके मुंहको चञ्चल बनाकर शब्द मात्रसे अवशिष्ट हो जाओगे" ऐसा कहकर मूच्छित होकर वह हंस राजा के गिरे हुए आंसूके सेचनसे होशमें आ गया // 142 // टिप्पणी चिराय - "चिराय चिररात्राय चिरस्याद्याश्चिराऽर्यकाः
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy