________________ 138 नषधीयचरितं महाकाव्यम् त्वया अपि = भवत्या अपि, प्रियया अपीति भावः / विपद्यते यदिम्रियते चेत्, तत् = तहि, देवेन भाग्येन, हतः नाशितः, स्फुट-व्यक्तं, पुनः हतः= नाशितः, अस्मि = भवामि, हा = देवपुनर्हतस्य मे योच्यत इति भावः / यत: % यस्मात्कारणात, ते-तव, शिशवः शावकाः, पराऽसव: मृताः, भवेयुरिति शेषः / मच्छोकेन त्वमपि प्राणांस्त्यक्ष्यसि चेच्छरणयोर्मातापित्रोरमावेनाऽस्मच्छावका . अपि मारेष्यन्तीति देवहतोऽहं पुनहतो भविष्यामीति भावः // 140 // अनुवादः-हे विचित्र अङ्गोंवाली प्रिये ! मेरे शोकसे ही विदीर्णहृदय होकर तुम भी मर जाओगी तो भाग्यसे मारा जाकर व्यक्त रूपसे फिर भी मारा जाऊंगा, क्योंकि, तब तो तुम्हारे बच्चे भी (हम लोगोंके अभावसे) मर जायेंगे // 140 // टिप्पणी-चित्राऽङ्गिचित्राणि अङ्गानि यस्याः सा चित्राङ्गी, तत् सम्बुद्धी (बहु० ), "अङ्गगात्रकण्ठेभ्यो वक्तव्यम्" इस वातिकसे डोप / विदीर्णवक्षसाविर्द णः वक्षो यस्याः सा विदीर्णवक्षाः, तया (बहु०), विपद्यतेवि+पद+ लट् ( भावमें )+त / हतः हन् + क्तः, हा = "हा विस्मयविषादयोः" इति विश्वः / शिशवः="पोतः पाकोऽर्भको डिम्भः पृथुक: शावकः शिशुः / " इत्यमरः / पराऽसवः=परागता असवः ( प्राणाः ) येषां ते बहु० ) / बच्चोंके मरनेकी भावनासे द्विगुण मरणका दुःख मैं पाऊँगा यह भावार्थ है। इस पद्यमें शोकके स्थायिभाव होनेसे करुण स है // 140 // तवाऽपि हा ! हा विरहात्मषाकुलाः कुलायकूलेषु विलुठ्य तेषु ते। चिरेण लब्धा बहुभिमनोरथर्गताः क्षणेनाऽस्फुटितेक्षणा मम // 141 // अन्वयः- ( हे प्रिये ! ) बहुभिः मनोरथः चिरेण लब्धाः अस्फुटितेक्षणाः मम ते अपि विरहात् क्षुधा आकुलाः तेषु कुलायकुलेषु विलुट्य क्षणेन गताः, हा ! हा !! // 141 // ___ व्याख्या-मन्मरणे कथं सुतानां मरणमिति प्रतिपादयति / ( हे प्रिये ! ) बहुभिः अधिकः, मनोरथः = अभिलाषः, चिरेण-बहुकालेन, लब्धाः = प्राप्ताः, "अस्माकं सन्ततयो भवन्तु" इति बहुभिरभिलाषः कष्टेन प्राप्ता इति भावः / एवं च अस्फुटितेक्षणा: = अनुन्मीलितनयनाः, अद्याऽपीति शेषः / मम हंसस्य, ते = पूर्वोक्ताः, शिशव इति भावः / तव अपि = न केवलं मम तव अपि इति भावः / विरहात् = वियोगात्, क्षुधा = बुभुक्षया, आकुलाः = पीडिताः सन्तः, तेषुस्वसम्पादितेषु इति भावः, कुलायकूलेषु = नीडसमीपभागेषु, विलुठ्य-परिवृत्य, क्षणेन =अल्पकालेनंव, गताः याताः, मृता भविष्यन्ति, बहुभमनोरथबहुकालेन