SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ मवप्रः सर्गः अपि स्वयूयरशनिक्षतोपमं ममाञ्च वृत्तान्तमिमं बतोदिता। मुखानि लोलाक्षि ! विशामसंशयं वशाऽपि शून्यानि विलोकयिष्यसि // 16 // अन्वय:-अपि ( च ) अद्य स्वयूपः असनिक्षतोपमं मम इमं वृत्तान्तम् उदिता ( सती ) हे लोलाक्षि ! दश अपि विशां मुखानि शून्यानि विलोकयिष्यसि असंशयं बत ! // 139 / / व्याख्या-अपि च = अन्यच्च, अद्य = अस्मिन् दिने, स्वयूथ्यः आत्मसङ्घभवः, हंसरित्यर्थः / अशनिक्षतोपमं = वज्रप्रहारसदृशं, मम = प्रियस्थ, इमम् - एतं, वृत्तान्तम् = उदन्तं, नरहस्तपतनरूपमिति शेषः / उदिता = उक्ता सती, हे लोलाक्षि = हे चपलनयने !, दश दशसंख्यकानि, दिशांकाष्ठानां, प्राच्यादीनामित्यर्थः / मुखानि-सम्मुखस्थानानि,शून्यानि-रिक्तानि,विलोकयिष्यसिद्रक्ष्यसि, मढियोगादिति भावः / असंशयम् अत्र सन्देहो न, बत-इति खेदे // 139 / . अनुवादः-और भी, आज अपने वर्गके हंसोंके वनप्रहारके सदृश इस वृत्तान्तको कानेपर हे चञ्चलनयने ! तुम दिशाओंके दशों संमुखवर्ती स्थानोंको शून्य देखोगी, इसमें सन्देह नहीं है, हाय ! // 139 // टिप्पणी- अद्य = अस्मिन् दिने, “मद्यःपरुत्" इत्यादि सूत्रसे निपात / स्वयूयः = यूथे भवा यूथ्याः, यूथ+ यत् / स्वस्य यूथ्याः, तः (10. त• ) / अमनिक्षतोपमम् = अशनिना क्षतम् (त० त० ), तत् उपमा ( सादृश्यम् ) यस्य, तम् ( बहु०)। वृत्तान्तम् - वद धातुके द्विकर्मक होनेसे मुख्य कर्ममें द्वितीया / उदिता = वद+क्त ( कर्ममें ) + टाप् / लोलाक्षि = लोले अक्षिणी यस्याः सा लोलाक्षी, तत्सम्बुद्धौ ( बहु० ) / "बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात् पच्” इससे समासाऽन्त षच, / षित् होनेस स्त्रीत्वविवक्षामें "षिद्गौरादिभ्यश्च" इससे ङीष् / विलोकयिष्यसि = वि + लोक+ णिच् + लट् + सिप् / असंशयं = संशयस्य अभावः, "अव्ययं विभक्ति." इत्यादिसे अर्थाऽभावमें अव्ययीभाव समास / इस पद्यमें उपमा अलंकार है / / 139 // ममेव शोकेन विवीर्णवक्षसा त्वयाऽपि चित्राङ्गि! विपद्यते यदि / तवस्मि देवेन हतोऽपि हा ! हतः स्फुट यतस्त शिशवः परासः // 140 // अन्वयः- हे चित्राङ्गि ! मम शोकेन एव विदीर्णवक्षसा त्वया अपि विपद्यते यदि, तद् देवेन हतः, स्फुटः हतः अस्मि, हा ! यतः ते शिशवः पराऽसवः॥१४०॥ व्याल्या-हे चित्राङ्गि=हे विचित्रगात्रे !, लोहितचञ्चुचरणस्वादिति भावः / मम प्रियस्य, शोकेन-मन्युना, एव, विदीर्णवक्षसा= विदलितहृदयया
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy