________________ 136 नैषधीयचरितं महाकाव्यम् कुल हंसकी ऐसी उक्ति करुणरस के अनुकूल होनेसे गुणस्थानीय है। इस पद्यमें शोकका उदय होनेसे भावोदय अलङ्कार है / / 137 // कयं विषातयि पाणिपङ्कजात्तव प्रियाशेत्यमदुत्वशिल्पिना / "वियोक्यसे वल्लभयेति निर्गता लिपिललाटन्तपनिष्ठराशरा ? // 13 // अन्वयः- हे विधातः ! प्रियाशत्यमृदुत्वशिल्पिनः, तव पाणिपङ्कजात् मयि "वल्लभया वियोक्ष्यसे" इति ललाटन्तपनिष्ठुराऽक्षरा लिपिः कथं निर्गता?१३८। व्याख्या-हे विधातः हे विधे !, प्रियाशत्यमृदुत्वशिल्पिनः वल्लभाशीतलत्वकोमलत्वनिर्मातुः, तव-भवतः, पाणिपङ्कजात-करकमलाद, मयि = विषये, वल्लभया = प्रियया सह, वियोक्ष्यसेवियुक्तो भविष्यसि, इति=एवं, ललाटन्तपनिष्ठराऽक्षरा = भालतापिकठिनवर्णा, लिपिः = अक्षरविन्यास इत्यर्थः, कथं = केन प्रकारेण, निर्गता = निःसृता / मत्प्रियाशैत्यकोमलत्वनिर्मातस्तव हस्तान्मद्भाल प्रियावियोजनसूचककठिनलिपिनिर्मितिः आश्चर्यद्योतिकेति भावः / / 138 / / अनुवादः-हे ब्रह्मदेव ! मेरी प्रियाकी शीतलता और कोमलनाका निर्माण करनेवाले तुम्हरे हाथसे मेरे विषयमें "तुम प्रियासे बिछड़ जाओगे" इस तरह ललाटको ताप करनेवाली निष्ठुर अक्षरोंसे युक्त लिपि कैसे निकली ? // 138 // टिप्पणी- विधातः = विदधातीति विधाता, तत्सम्बुद्धी, वि+धा+तृच् + सु / प्रिय.शत्यमृदुत्वशिल्पिनः= शीतस्य भावः शत्यम् / शीत+व्यञ् / मृदोर्भावः मृदुत्वम्, मुदु + त्व / शल्यं च मृदुत्वं च (वन्तः) / शिल्पम् अस्याऽस्तीति शिल्पी, शिल्प+इनि / प्रियायाः शैत्यमृदुत्वे (10 त०), तयोः शिल्पि, तस्मात (ष. त०)। पाणिपंकजात-पाणिः पंकजस् इव, तस्मात् (उपमित०) / वियोक्ष्यसेवि+युज्+लट ( कर्म में )+थास् ( से ) / ललाटन्तपनिष्ठुराऽक्षरा = ललाटं तपन्तीति ललाटन्तपानि, “असूर्यललाटयोर्दशितपोः" इस सूत्रने खश् प्रत्यय और "अरुर्विषदजन्तस्य मुम्" इससे मुम् आगम / ललाटन्तपानि निष्ठुराणि अक्षराणि यस्याः सा ( बहु० ) / निर्गता = निर+ गम् + क्त+टाप् / इस पद्यमें कारणसे विरुद्ध कार्यकी उत्पत्तिके कथनसे विषम अलंकार है। भेदप्रदर्शनपूर्वक उसका लक्षण है "गुणी क्रिये वा यत्स्यातां विरुद्ध हेतुकार्ययोः / यदारन्धस्य वैफल्यमनर्वस्य च सम्भवः // विरूपयोः सङ्घटना या च तद्विषमं मतम् ।"सा०६०१०-९॥१३८॥