SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः मुहूर्तमात्र = मुहूर्त एव, मुहूर्त मात्र, तत् ( रूपक० ), "कालाऽध्वनोरत्यसंयोगे" इससे द्वितीया / सदश्रवः = सवन्ति अश्रूणि येषां ते (बहु०)। एष्यन्ति इण+ लट्+झि / सुतशोकसागरः = सुतस्य शोकः (10 त०), स एव सागरः ( रूपक० ) / दुरुत्तरः = दुःखेन उत्तरीतुं शक्यः, दुर+उद् - उपसर्गपूर्वक "त प्लवनससंतरणयोः" इस धातुसे "ईषदुःसुषु कृच्छाऽकृच्छाऽर्थेषु खल्" इस सूत्रसे खल् प्रत्यय / इस पद्यमें रूपक अलङ्कार है / / 136 // "मवयंसन्देशमृणालमन्थरः प्रियः कियदूर" इति स्वयोविते / / विलोकयन्त्या वताऽथ पक्षिणः प्रिये ! स कीदृग्भविता तव क्षण: ? // 137 / अन्वयः- हे प्रिये / “मदर्थसन्देशमृणालमन्थरः प्रियः कियदूरे" इति त्वया उदिते, अथ रुदतः पक्षिणः विलोकयन्त्याः तव स क्षणः कीहक् भविता? ||137 // व्याख्या - साम्प्रतं प्रियामनूद्य शोचति-मदर्थेति / हे प्रिये = हे दयिते !, "मदर्थसन्देशमृणालमन्थर: मदर्थवाचिकबिसाऽलसः, प्रियः वल्लभः, किय। किंपरिमाणविप्रकृष्टप्रदेशे, वर्तत इति शेषः। इति = एवं, त्वयाभवत्या, उदिते उक्ते, पृष्टे सतीति भावः। अथ = प्रश्नाऽनन्तरं, रुदतः = अश्रूणि विमुञ्चतः, अनिष्टोच्चारणाऽसामर्थ्यनेति शेषः। पक्षिणः = विहङ्गान्, इतो गतानीति शेषः / विलोकयन्त्याः = पश्यन्त्याः, तव = भवत्याः, स = तादृशः, क्षणः = काल:, कीहक् = कीदृशः, भविता = भविष्यति, वज्रपातसदृशः असहनीय इति भावः // 137 // अनुवाद:--हे प्रिये ! "मेरे लिए सन्देश और मृणाल भेजने में विलम्ब करने वाले मेरे प्यारे कितने दूर है" ऐसा तुम्हारे पछने पर रोते हुए पक्षियोंको देखती हुई तुम्हारा वह क्षण कैसा होगा? / / 437 / / ____ टिप्पणी-मदर्थसन्देशमृणालमन्थरः मह्यम् इमे मदर्थे, "चतुर्थी तदर्थाऽर्थबलिहितसुखरक्षितः" इस सूत्रसे "अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्" इस वार्तिकके सहकारसे चतुर्थी तत्पुरुष / सन्देशश्च मृणालं च संदेशमृणाले ( द्वन्द्वः ) मदर्थे च ते सन्देशमृणाले ( क० धा० ), तयोः मन्थरः ( स० त० ) / कियदूरे = कियच्च तत् दुरं, तस्मिन् (क• धा० ) / उदिते वद्+क्त +ङि / रुदतः = रुदन्तीति रुदन्तः, तान् रुद्+लट् ( शतृ )+ शस् / विलोकयन्त्याः = वि+ लोक+णिच् + लट् / शतृ )+ ङीप् + ङस् / भविता-भू + लुट् +तिप् / यहाँपर अद्यतन भविष्यदर्थ में लटका प्रयोग इष्ट था परन्त अनद्यतनभविष्यत् - लुट्का प्रयोग होनेसे च्युतसंस्कृ ति दोषकी आशङ्का नहीं करनी चाहिए, शोका
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy