________________ 134 नेवधीयचरितं महाकाव्यम् स्वां-भवन्तं, करुणा = दया, नो रुणदि = न निवारयति ? इति काकुः / अहोआश्चर्यम्, विधि शंसतर इति भावः // 135 // अनुवाक-मेरी माता, उसका मैं ही एक पुत्र हूँ, उसपर भी वह बुढ़ापासे आकुल है। मेरी भार्या ( हंसी) नये प्रसववाली है. अतः शोचनीया है। उन दोनों का मैं ही एकमात्र रक्षक हूँ, उसकी हिंसा करते हुए हे ब्रह्मदेव ! क्या तुम्हें करुणा नहीं रोकती है ? आश्चर्य है ! // 135 // ____ टिप्पणी-मदेकपुत्रा = अहम् एव एकः पुत्रः यस्याः सा (बहु०), जरा तुरा-जरया आतुरा ( तृ० त० ) / वरटा="हंसस्य योषिद्वरटा" इत्यमरः / * नवप्रसूतिः नवा ( नूतना ) प्रसूतिः (प्रसव: ) यस्याः सा (बहु० ) / तपस्विनी = "तपस्वी तापसे चाऽनुकम्प्ये" इति मेदिनी। अर्दयन्= "अदं हिंसायाम्" इस चुरादि धातुसे अर्द + णिच् + लट् ( शतृ )+सु / रुणद्धि रुध + लट्+तिप् / इस पद्य में विशेषणोंके अभिप्रायभित होनेसे परिकर अलङ्कार है, उसका लक्षण है ___"उक्त विशेषणः साऽभिप्रायः परिकरो मतः / " सा० द. 10-75 / करुण रस, प्रसाद गुण और वैदर्भी रीति है // 135 / / मुहुर्तमानं भवनिन्दया बयासखाः सखायः नववधवो मम / निवृत्तिमेष्यन्ति परं दुरत्तरस्त्वयेव मातः / सुतशोकसागरः॥३६॥ अन्वयः-हे मातः! मम सखायः दयासखायः भवनिन्दया मुहूर्तमानंस्रवदश्रवः ( सन्तः ) निवृत्तिम् एष्यन्ति, परं त्वया एव सुतशोकसागरः दुरुचरः / / 136 // प्याल्या-अथ मातरमुद्दिश्य शोचति-मुहूर्तेति / हे मातः = जननि ! मम, सखायः = सुहृदः, दयासखा: = करुणासहचराः, भवनिन्दया संसारगर्हणेन मुहूर्तमात्र, क्षणमात्र, सवदश्रवः = गलितनयनजलाः सन्तः, "विनश्वरसम्बन्ध. भाजं संसारं धिक्" इत्यादिवचनजातेनेति शेषः / निवृत्ति शोकोपरतिम्, एष्यन्ति यास्यन्ति. परं-किन्तु, त्वया एव - भवत्या एव, सुतशोकसागरः = तनयशुक्समुद्रः, दुरुत्तरः = दुस्तरः / / 136 // अनुवाद:-हे मातः ! मेरे मित्र सदय होकर ससार की निन्दासे कुछ क्षण तक आंसुओंको गिराते हुए शोकनिवृत्तिको प्राप्त होंगे, परन्तु आपसे ही पुत्रका शोकसमुद्र दुस्तर होगा // 136 // . टिप्पणी-दयासखायः = दयया सखायः (तृ.त०) "राजाऽहःसखिभ्यष्टच्" इस सबसे समासान्त टच प्रत्यय / भवनिन्दया - भवस्य निंदा, तया (40 त०)।