________________ 130 नेवधीयचरितं महाकाव्यम् धिक्कार हो। हिमकणोंसे समुद्रको जैसे कितनी जलवद्धि होगी ? वैसे ही मेरे इन सुनहले पंखोंसे आपको कितनी सम्पत्तिकी वृद्धि होगी? // 130 // टिप्पणी-हेमजन्मनः= हेम्नः जन्म येषां ते हेमजन्मानः तान् (व्याधिकरणबहु०) / समीक्ष्य = सम् + ईक्ष+क्त्वा ( ल्यप् ) / तृष्णातरलं = तृष्णया तरलं तत् (तृत.)। भवन्मनः - भवतः मनः, तत्, “धिक" के योगमें "धिगुपर्यादिषु त्रिषु" इससे द्वितीया / धिक् = "घि निर्भनिनिन्दयोः" इत्यमरः / अस्तु-अस् + लोट+तिप् / तुषारशीकरैः तुषाराणां शीकराः, तः (10 त०) कियान - कि परिमाणम् अस्य, 'किम्' शब्दसे "किमिदम्भ्यां वोधः" इससे वतुप (वत्) और 'व' के स्थानमें घ (इय) आदेश, "इदं किमोरीश् की" इससे "किम्' के स्थानमें 'की' और “यस्येति ण" इससे ईकारका लोप / कमलोदयः-राजपक्षमें-कमलायाः ( लक्ष्म्याः ), समुद्रपक्षमे-कमलस्य उदयः ( ष० त०) "कमला श्रीहरिप्रिया" इति "सलिलं कमलं जलम् " इति चाऽमरः / इस पद्यमें उपमा और श्लेष अलंकार की संसृष्टि है / / 130 // न केवलं प्राणिवधो वषो मम स्वदोक्षणाद्विश्वसिताऽन्तरात्मनः / विहितं धर्मनिबहणं विशिष्य विश्वासजुषां द्विषामपि / 131 / / अन्वयः, (हे. नप ! ) त्वादीक्षणात् विश्वसिताऽन्तरात्मन: मम वधः केवलं प्राणिवधः न / विश्वासजुषां द्विषाम् अपि निबर्हणं धर्मजनः विशिष्य विहितम् / / 131 // ___ व्याख्या-( हे नृप ! ) त्वद क्षणात् = भवन्मूर्तिदर्शनात्, विश्वसिताऽन्तरात्मनः = विस्रब्धचित्तस्य, मम = हंसस्य, वधः = व्यापादनं, केवल: प्राणिवधः = जन्तव्यापादनमात्रं, न = न अस्ति / किन्तु विश्वासजुषां = विस्रम्भमाजां, द्विषाम् अपिः शत्रूणाम् अपि, निबर्हणं-वधः, धर्मधनः धर्मपरः, मन्वादिभिरिति शेषः / विशिष्य = अतिरिच्य, विहितम् अत्यन्तनिन्दितम् / कस्याऽपि प्राणिनो वधो गर्हितः, तत्रापि निरपराधस्य, तत्र ऽपि "भवान् धार्मिको राजा" इति मनसि कृत्य विश्वस्तस्य मम वधो धार्मिकरत्यन्तविहितो भवेदिति भावः / / 11 // अनुवाद.--आपको देखनेसे विश्वस्त चित्तवाले मेरी हिंसा खाली प्राणिहिंसा नहीं है / विश्वास करनेवाले शत्रुओंकी भी हत्याकी धर्मज्ञोंने अत्यन्त निन्दा की है / 131 // टिप्पणी त्वादीक्षणात् = तव ईक्षणं, तस्मात् प० त०)। विश्वसिताऽन्तरात्मनः = विश्वसितिः अन्तरात्मा यस्य स विश्वसिताऽन्तराल्मा, तस्य (बहु० /