________________ 128 नैषधीयचरितं महाकाव्यम् ___ व्याख्या-इयम् = एषा, वसुधा = पृथिवी, वासयोग्या न = निवासाहनि, अंग = भो राजन्, यस्याः=वसुधायाः, उज्झितस्थितिः = त्यक्तमर्यादः, ईदशः = एतादृशः, निरपराधपक्षिग्रहीतेति भावः / त्वं, पतिः - पालकः, असीति शेषः। इति = एवं, कथयित्वा इवेति शेषः / खगाः = पक्षिणः, क्षिति - वसुधां, प्रहाय = परित्यज्य, नभः = अन्तरिक्षम्, आश्रिताः = प्राप्ताः सन्तः, तं = नलम्, मारवः = उच्चध्वनिभिः, आचुक्रुशुः = निनिन्दुः ( इव ), खलु = निश्चयेन // 128 // अनुवादः-"यह धरती रहने लायक नहीं है, हे राजन् ! मर्यादा छोड़नेवाले आप जैसे जिसके पालक हैं।" इस प्रकार पक्षिगण धरती को छोड़कर अन्तरिक्षका आश्रय लेते हुए नलकी उच्च ध्वनियों से निन्दा कर रहे हैं ऐसा मालम होता था / / 128 // टिप्पणी-वासयोग्या = वासे योग्या ( स• त.) / अङ्ग = "स्युः प्याट् पाडङ्ग है हे भोः" इत्यमरः / ये सब अव्यय हैं। उज्झितस्थितिः = उज्झिता स्थितिर्येन सः ( बहु० ) / "संस्था तु मर्यादा धारणा स्थितिः" इत्यमरः / प्रहाय = प्र+हा+क्त्वा (ल्यप् ) / आचुक्रुशः = माङ्+क्रुश+ लिट् + झि ( उस् ) / इस पद्यमें “आचुकशुः" इस क्रियापदमें उत्प्रेक्षाद्योतक इव आदि पदके अभावसे प्रतीयमानोत्प्रेक्षा अलङ्कार है // 128 // "न जातरूपच्छदजातरूपता द्विजस्य दृष्ट" यमिति स्तुवन्महः / अवावि तेनाऽथ स मानसौकसा जनाधिनाथः करपजरस्पृशा // 129 // अन्वयः--"इयं जातरूपच्छदजातरूपता द्विजस्य न दृष्टा" इति मुहुः स्तुवन् स जनाधिनाथः अथ करपञ्जरस्पृशा तेन मानसोकसा अवादि॥ 126 // व्याख्या-इयम् = ईदक, जातरूपच्छदजातरूपता:सुपर्णपक्षोत्पन्नसौन्दर्यता, द्विजस्य = पक्षिणः, न दृष्टा = न अवलोकिता, इति = इत्थं, मुहः = वारंवारं, स्तुवन् - प्रशंसन्, सः = पूर्वोक्तः, जनाऽधिनाथः नराधिपतिः, नल इति भावः। अथ = अनन्तरं, करपञ्जरस्पृशा = हस्तपिञ्जरस्पर्शकारिणा / तेन = पूर्वोक्तेन, मानसौकसा = मानसरोवरवासिना, हंसेनेत्यर्थः / अवादि = उक्तः / / 126 // अनुवादः-किसी भी पक्षी में सुनहले पंखोंका ऐसा सौन्दर्य मैंने नहीं देखा था' इस प्रकार बारंबार तारीफ करनेवाले राजा नलको पिंजड़े सदृश उनके हाथमें विद्यमान उस हंसने कहा // 126 / /