________________ 126 नैषधीयचरितं महाकाव्यम् क्वा ( ल्यप् ) / निरोधः = निरुणद्धीति निरोद्धा, तस्य नि+रुध् + तृण+ डस् / इस पद्य भी स्वभावोक्ति अलङ्कार है / / 125 / / ससंभ्रमोत्पातिपतिपतत्कुलाऽऽकुलं सरः प्रपद्योत्कतयाऽनुकम्पिताम् / तमिलोलेः पतगग्रहान्नपं न्यवारयद्वारिरहे: करैरिव / / 126 // अन्वयः--ससंभ्रमोत्पातिपतत्कुलाऽऽकुलं सरः उत्कतया अनुकम्पितां प्रपद्य तं नपम ऊमिलोलः वारिरहैः कर इव पतगपहात् न्यवारयत् / / 126 // व्याख्या-सभ्रमोत्पातिपतत्कुलाऽऽकुलं = सत्वरोत्पतनशीलपक्षिसमूहव्याकुलं, सर:=तडागः, उत्कतया = उत्कण्ठितत्वेन, . अनुकम्पिता-दयालुतां, प्रपद्य = प्राप्य, तं-पूर्वोक्तं, नपं % राजानं, नलमिति भावः / ऊमिलोले:तरङ्गचञ्चलः, वारिरहैः = कमलः, करः इव = हस्तः इव, पतगग्रहात् = पक्षिग्रहणात्, न्यवारयत् इव = निवारितवान् इव / / 126 / / अनुवादः-घबड़ाहटके साथ उड़नेवाले पक्षियोंसे आकूल तालाब, उत्कण्ठित होनेसे दयाल होकर राजा नलको तरंगोंसे चञ्चल कमलसदृश हाथोंसे पक्षाको ग्रहण करनेमें मानों रोक रहा है ऐसा मालूम होता था / / 126 / / टिप्पणी-ससंभ्रमोत्पातिपतत्कुलाऽऽकुलं = पतन्तीति पतन्तः, पत् + लट् (मतृ / “पतत्त्रिपत्रिपतगपतत्पत्त्ररथाऽण्डजाः / " इत्यमरः / पततां कुलम् ( 10 त० ) / संभ्रमेण सहितं, ( तुल्ययोगबहु० ) / उत्पततीति उत्पाति, उद्+ पत्+णिनिः। ससभ्रमं यथा तथा उत्पाति / सुप्सुपा० ) / ससंभ्रमोत्पाति च तत् पतत्कुलम् ( क० धा० ), तेन आकुलम् ( तृ० त०)। रत्कतया = "उत्क उन्मनाः" इस सूत्रसे "उत्क" शब्दका निपात हआ है। उत्कस्य भाव उत्कता, तया, उत्क+तल+टाप् +टा। अथवा उद्गतं कं ( जलम् ) यस्मात् उत्कं (बहु० ), तस्य भावः तत्ता तया / पक्षियों के उड़नेसे जलके हिलनेसे यह तात्पर्य है / अनुकम्पिताम् =अनुकम्पते तच्छील: अनुकम्पी, अनु = कपि + णिनिः / अनुम्पिनः भावः अनुकम्पिता ताम्, अनुकम्पिन + तल +टाप् + अम् / प्रपद्य: प्र+पद् + क्त्वा (ल्यप्।। ऊमिलोल: = उमिभि: लोलानि, तः ( तृ० त०.)। वारिरुः = वारिणि रोहन्तीति वारिरुहाणि, तैः, 'इगुपधज्ञःप्रोकिरः कः" इस सूत्रसे क प्रत्यय, वारि+रह+कः / पतगग्रहात-पतगस्य ग्रहः, तस्मात (10 त० / / न्यवारयत=नि++णिच +तिप / इस पद्य में उपमा और "न्यवारयत्" यहाँपर उत्प्रेक्षावाचक इव आदि शब्दके न होनेसे प्रतीयमानोत्प्रेक्षा इस प्रकार दो अलङ्कारोंका अगाङ्गिभाव होनेसे सङ्कर अलंकार है / / 126 //