________________ प्रथमः सर्गः 125 बलिध्वंसिविडम्बिनीं बलि ध्वंसयतीति बलिध्वंसी ( वामनः ), बलि+ध्वंस + णिच् + णिनिः ( उपपद० ) / बलिध्वंसिनं विडम्बयतीति बलिध्वंसिविडम्बिनी, ताम्, बलिध्वंसि+वि+डबि + णिनि+की+अम् / मूर्ति ='मूर्तिः काठिन्यकाययोः" इत्यमरः / विधाय=वि+था+क्त्वा ( ल्यप् ) / मोनिना=मुनेर्भाव: मोनम्, 'मुनि' शब्दसे "इगन्ताच्च लघुपूर्वात्" इससे अण् / मौनम् अस्याऽस्तीति मौनी, तेन, मोन+इनि+टा। उपेतपालम् =उपेतं पाश्वं येन सः, तम् (बहु० ) / पाणिना = साधकतमं करणम्, इससे करणसंज्ञा होकर तृतीया / समधत्त-सं+धा+लुङ्+त / इस पद्यमें स्वभावोक्ति और उपमाका संसृष्टि लेकर त्रिपादपरिमित भूमिकी प्रार्थना कर छलपूर्वक बलिको स्वर्गसे हटा दिया था यहां पर उसी बातका संकेत है / / 124 // - तदात्तमात्मानमवेत्य संभ्रमात्पुन: पुन: प्रायसदुत्प्लवाय सः / गतो विरुत्योड्डयने निराशता करो निरोधुवंशति स्म केवलम् // 125 // अन्वयः -- स आत्मानं तदात्तम् अवेत्य संभ्रमात् उत्प्लवाय पुनःपुनः प्रायसद; उड्डयने निराशतां गतः (सन्। विरुत्य निरोद्धः करो केवलं दर्शात स्म // 125 // व्याख्या - सः = हंसः, आत्मानं = स्वं, तदात्तं = नलगृहीतम्, अवेत्य = ज्ञावा, संभ्रमात् = त्वरायाः, उत्प्लवाय = उत्पतनाय, पुनः पुनः= भूयो भूयः, प्रायसत् = प्रयासम् अकार्षीत्, उड्डयने = उत्पतने, निराशतां - नैराश्यं, गतः= प्राप्तः सन्, विरुत्य-विक्रुश्य, निरोधः-ग्रहीतुः, नलस्येति भावः / करो-हस्ती, केवलम् = एव, दति स्म=दष्टवान् // 125 / / : मनुवादः-उस हंसने अपनेको नलसे पकड़ा गया जानकर घबड़ाहटसे उड़नेके लिए बारम्बार प्रयत्न किया, आखिर उड़ने में निराश होकर चिल्लाकर नलके दोनों हाथोंको काटने लगा / / 125 / / टिप्पणी-तदात्तं तेन आत्तः, (तृ० त०)। अवेत्य = अव+इण् + क्त्वा (ल्यप्) / संभ्रमात् =हेतुमें पञ्चमी / उत्प्लवाय = "क्रियार्थोपदस्य च कर्मणि स्थानिनः" इस सूत्रसे चतुर्थी ! प्रायसत् = प्र-उपसर्गपूर्वक “यसु प्रयत्ले" धातुसे लुङ्में "पुषादिद्युतालदितः परस्मैपदेषु" इस सूत्रसे च्लिके स्थानमें अङ्आदेश / निराशतां = निर्गता आशा यस्मात् सः ( बहु० ) / निराशाय भावो निराशता, ताम्, निराश+तल +टाप, विरुत्य =वि-उपसर्ग पूर्वक "ह शब्दे" धातुरे