________________ 124 नैषधीयचरितं महाकाव्यम् और जलके पल्लवों और कमलोंसे युद्ध करनेकी इच्छासे कवच पहने हुए हैं क्या? इस प्रकार शोभित हुए // 123 / / टिप्पणी-हयात् =अपादानमें पञ्चमी। कृताऽवरोहस्य कृतः अवरोहः येन, तस्य ( बहु.)। उपानही = उपनह्यते इति उपानही, ते, उप-उपसर्गपूर्वक ‘णह बन्धने', धातुसे “सम्पदादिभ्यः क्विप्" इस वार्तिकसे क्विप् प्रत्यय और "नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वो" इस सूत्रसे पूर्वपदका दीर्घ / बिभ्रती= भृ+ लट् (शतृ)+औ / पदे = पदं व्यवसितत्राणस्थानलक्ष्माऽध्रिवस्तुषु / " इत्यमरः / वनयोः = वनं च वनं च वने, तयोः "सरूपाणामेकशेष एकविभक्तो" इससे एकशेष "वने सलिलकानने" इत्यमरः / प्रवालः = "प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे / " इति मेदिनी / नियोधुकामे = नियोद्धं कामः ययोस्ते ( बहु० ) / "तुं काममनसोरपि" इससे तुमुन्के मकारका लोप / बद्धवर्मणी = बद्धं वर्म याभ्यां ते (बहु० ) / रेजतुः = "राज दीप्तौ" धातुसे लिट्+तस् ( अतुस ) / "फणां च सप्तानाम्" इस सूत्रसे एत्व और अभ्यासलोप / इस पद्यमें श्लेष यथासंख्य और उत्प्रेक्षाका अङ्गाङ्गिभावरूप सङ्कर अलंकार है // 123 // विधाय मूति कपटेन वामनी स्वयं बलिध्वंसिविडम्बिनीमयम् / उपेतपार्श्वश्वरणेन मोनिना नृपः पतङ्ग समत्त पाणिना / 124 / / अन्वयः-अयं नृपः स्वयं कपटेन वामनीं बलिध्वंसिविडंम्बिनी मति विधाय मौनिना चरणेन उपेतपार्श्वः पाणिना पतंगं समधत्त // 124 // व्याख्या-अयम् - एषः, नृपः - राजा, नल इत्यर्थः / स्वयम् = आत्मना, नत्वनुचरेण, कपटेन-छलेन, वामनीं ह्रस्वां, बलिध्वसिविडम्बिनी = भगवद्वामनाऽनुकारिणी, मूर्ति = शरीरं, विधाय = कृत्वा शरीरं सङ्कुचयेति भावः / मौनिना = मोनयुक्तेन, निःशब्देनेत्यर्थः / चरणेन = पादेन, उपेतपार्श्व: - आसादित हंससामीप्यः सन, पाणिना = करेण, पतंग = पक्षिणं, हंसमिति भावः / समधत्त = जग्राहेत्यर्थः // 124 // ___ अनुवाद:-राजा नलने स्वयम् कपटसे बलिको छलनेवाले विष्णु (वामन ) की नकल करनेवाला छोटा शरीर बनाकर शब्दसे रहित चरणसे ( दबे पांव ) हंसके पास पहुंचकर हाथसे हंसको पकड़ लिया // 124 / / टिप्पणी-वामनी = वामनस्य इयं वामनी, वाम् वामन + अण् + डीप+ अम / “टिड्ढाणन्" इस सूत्रसे डीप् वा "षिद्गौरादिभ्यश्च" इससे डीप् /