________________ प्रथमः सर्गः 123 प्रगलदण्डमूषितं, चरणस्य रक्तवादीति शेषः / पीतं पीतवर्ण हिरण्मयत्वादिति शेषः / अम्भःप्रभुचामरं च = वरुणप्रकीर्णकं च, किं = किमु, इति अबुद्ध = बुद्धवान् उत्प्रेक्षितवानिति भावः / / 122 // . . अनुवादः--नलने हंसको अपने मुखसे पराजित कान्तिवाला अतएव लज्जासे झुका हुआ, नालसे युक्त सुनहला कमल है क्या ? अथवा मुंगेके दण्डसे अलंकृत पीला वरुणदेवका चामर है क्या? ऐसा विचार किया // 122 / / टिप्पणी-आत्मानननिजितप्रभम् = निर्जिता प्रभा यस्य तत् (बहु० ) / आत्मनः आननम् (ष० त०), तेन निजितप्रभम् ( तृ० त०)। नतं-नम् + क्तः / सनालं = नालेन सहितम् ( तुल्ययोग बहु०)। काञ्चनं काञ्चनस्य विकारः, “अनुदात्तादेश्च" इस सूत्रसे अन् प्रत्यय / अम्बुजन्म = अम्बुनः जन्म यस्य तत् = ( व्यधिकरण बहु०)। विद्रुमदण्डमण्डितं = विद्रुमस्य दण्डः (10 त० ), तेन मण्डितम् (त० त० ) / अम्भ प्रभचामरम् = अम्भसः प्रमः ( ष. त०), "प्रचेता वरुणः पाशी यादसां पतिरप्पतिः।" इत्यमरः / अम्भः प्रभोः चामरम् ( ष० त० ) / अबुद्धः = 'बुध अवगमने" धातुसे लुङ्+त, "झषस्तयो?ऽधः" इस सूत्रसे तकारके स्थानमें धकार / इस पद्यमें ह्री ( लज्जा ) के प्रति “निर्जितप्रभ" पदका अर्थ हेतु है अतः पदाऽर्थहेतुक काव्यलिङ्ग, पूर्वार्द्ध और उत्तरार्द्ध में दो उत्प्रेक्षाएँ और "अबुद्ध" इस एक क्रियाके साथ "अम्बुज' और "चामर" की कर्मतासे सम्बन्ध होनसे तुल्ययोगिता अलंकार है, इस प्रकार इनका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है // 122 // कृताऽवरोहस्य हयादुपानही ततः पदे रेजतुरस्य बिभ्रती। तयोः प्रवालवनयोस्तथाऽम्बुजैनियोधुकामे किमु बद्धवर्णमो ? // 123 / / - अन्वयः--ततः हयात् कृताऽवरोइस्य अस्य उपानही बिभ्रती पदे तयोः वयोः प्रवालः तथा अम्बुजः नियोधुकामे ( अतः) बद्धवर्मणी रेजतुः किमु ? // 123 // व्याख्या-ततः = हंसदर्शनानन्तरं, हयात = अश्वात्, - कृताऽवराहस्य 3 विहिताऽवतरणस्य, अस्य = नलस्य, उपानही = पादत्राणी, वर्मरूपे इति भावः / बिभ्रती = धारयती, पदे = चरणे, तयोः पूर्वोक्तयोः, वनयोः विपिनसलिलयोः प्रवालः = पल्लवः, तथा = तेन प्रकारेण, अम्बुजः = कमलः, नियोधुकामे = युद्धकामे, अतः बद्धवर्मणी = सन्नद्धकवचे, रेजतुः = शुशुभाते, किमु // 123 // अनुवादः-तब घोड़ेसे उतरनेवाले नल के जूतोंको पहननेवाले पाँव, उपवन