________________ 122 नैषधीयचरितं महाकाव्यम् युक्तः, सः = पूर्वोक्तः, खगः = पक्षी, हंस इत्यर्थः / तदा तस्मिन् समये, एकपादिकाम्-एकपादाऽवस्थानक्रियाम्, अवलम्ब्य-आश्रित्य, तिर्यगावजितकन्धरःतिर्यगावर्तितग्रीवः ( सन् ), पक्षेण = पतत्त्रेण, शिरः = मूर्धानं, पिधाय = आच्छाद्य, उपपल्वलं = क्रीडासरोवरनिकटे, क्षणं = कञ्चित्कालं, निदद्री - सुष्वाप // 11 // अनुवाद:-नलको उत्कण्ठा होनेके अनन्तर रमणकी ग्लानिसे आलस्ययुक्त होकर वह पक्षी ( हंस ) उस समय एक परसे भूतलका अवलम्बन कर गरदनको टेढ़ा कर पंखेसे शिर ढककर तालाबके पास कुछ समयतक सो गया // 121 / / टिप्पणी-रतिक्लमाऽलस:रते: क्लमः (ष० त०), तेन अलसः ( तृ. त०)। खगः = खे गच्छतीति, ख+ गम् +3: / एकपादिकाम् =एकः पादः यस्याम् ( क्रियायाम् ) एकपादिका, ताम्, "तद्धिताऽर्थोत्तरसदसमाहारे " इस सूत्रसे तद्धितार्थविषयमें समास होकर "अत इनिठनो" इस सूत्रसे ठन् प्रत्यय होकर "ठस्येकः" इससे उसके स्थानमें इक होकर स्त्रीत्वविवक्षामें टाप् / अनित्य होनेसे समासान्त विधिका अभाव हुआ, अतएव पद् आदेशका प्रसंग नहीं। तिर्यगावजितकन्धरः = तिर्यक् आवजिता कन्धरा येन सः ( बहु०)। पिधाय = अपि + धा+क्त्वा ( ल्यप् ), "वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः" इसके अनुसार 'अपि' के अकारका लोप / “अपिधानतिरोधानपिधानाच्छादनानि च / " इत्यमरः / उपपल्वलं = पल्वलस्य समीपे, समीप अर्थमें अव्ययीभाव / निदद्री = नि+द्रा+लिट्+णल ( औ ) / इस पद्यमें स्वभावोक्ति अलङ्कार है, उसका लक्षण है-- "स्भावोक्तिर्दुरूहाऽर्थस्वक्रियारूपवर्णनम् / " सा० द० 10-121 // 121 // सनालमात्माऽऽनननिजितप्रभं ह्रिया नतं काञ्चनमम्बुजन्म किम् ? / / अबुद्ध तं विद्रुमदण्डमण्डितं स पोतमम्भःप्रभुचामरं च किम् ? // 122 // अन्वयः- स तम् आत्माऽऽनननिजितप्रभ ह्रिया नतं सनालं काञ्चनम् अम्बुजन्म किम् ? ( तथा ) विद्रुमदण्डमण्डितं पीतम् अम्भःप्रभुचामरं च किम् ( इति ) अबुद्ध / / 122 // व्याख्या-सः = नल:, तं = हंसम्, आत्माऽऽनननिजितप्रभ = स्वमुखपराजित कान्ति, अतएव ह्रिया: लज्जया, नतं = नम्र, सनालं नालसहितम्, एकचरणाऽवस्थानादिति शेषः / काञ्चनं = सौवर्ण, हंसस्य हिरण्मयत्वादिति शेषः / अम्बुजन्म = जलजं, कमलमित्यर्थः, कि = किमु, ( तथा ) विद्रुमदण्डमण्डितं :