SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः 121 थाक्रान्तं मनो यस्य सा ( बहु० ), कुतूहलेन आक्रान्तमनाः (तृ० त०)। बभूत् = भू+लुङ् तिम् / / 119 / / अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेषस: स्पृहा। तृणेन वात्येव तयाऽनुगम्यते जनस्य चित्तेन भूशाऽवशात्मना // 120 // ___ अन्वयः- अवश्यभव्येषु अनवग्रहग्रहा वेधसः स्पृहा यया दिशा धावति तया भृशाऽवशात्मना जनस्य चित्तेन तृणेन वात्या इव अनुगम्यते // 120 // व्याख्या-धीरोदात्तो नलः कथं हंसग्रहणात्मके चापल्ये प्रावतिष्टेत्याशय समाधत्ते अवश्येति / अवश्यभव्येषु = नियमभवितव्येषु विषयेषु अनवग्रहग्रहा - अप्रतिबन्धनिर्बन्धा, निरकूशाऽभिनिवेशेति भावः। वेधसः = ब्रह्मणः, स्पृहा = इच्छा, यया दिशा = येन मार्गेण, धावति = गच्छति, तया = दिशा, भृशा वशात्मना = अत्यर्थपरतन्त्रस्वभावेन, जनस्य = लोकस्य, चित्तेन = मानसेन, तृणेन= अर्जुनेन, वात्या इव = वातसमूह इव, अनुगम्यते = अनुनियते, वेधसः स्पृहा .. कर्म // 120 // ___ अनुवादः-नियमसे भवितव्य विषयोंमें प्रतिबन्धसे रहित आग्रहवाली ब्रह्माकी इच्छा जिस दिशासे जाती है उसी दिशाको अत्यन्त परतन्त्र स्वभाववाले मनुष्यका चित्त अनुगमन करता है, जैसे कि तृण वायुसमूहका अनुगमन करता है / / 120 // टिप्पणो-अवश्यभव्येषु भवन्तीति भव्याः, "भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा" इस सूत्रसे निपात हुआ है। अवश्यं भव्याः तेषु ( सुप्सुपा० ) / “अवश्यम्" के मकारका "लुम्पेदवश्यमः कृत्ये" इससे लोप हुआ है अनवग्रहग्रहा= अविद्यमानः अवग्रहः यस्मिन् सः ( नबह० ), स ग्रहः यस्यां सा ( बहु. ) 'ग्रहोऽनु ग्रहनिबन्धग्रहणेपु रणोद्यमे // " इति विश्व: भृशाऽवशात्मना = अवशः ( अधीनः ) आत्मा ( स्वभावः ) यस्य सः ( बहु० ) / भृशम् ( यथा तथा ) अवशात्मा, तेन ( सुप्सुपा० ) वात्या = वातानां समूहः, 'वात' शब्दसे "पाशादिभ्यो यः" इस सूत्रसे में प्रत्यय और टाप् / अनुगम्यत = अनुगम् + (कर्ममें ) + त / इस पद्य में उपमा अलङ्कार है / / 1200 // - अयाऽवलम्ब्य क्षणमेकपादिकां तदा निवद्रावपपल्वलं खगः / स तिर्यगावजितकन्धरः शिरः पिंषाय पक्षण रतिक्लमाऽलसः / / 121 // अन्वयः-अथ रतिक्लमाऽलसः खगः तदा एफपादिकाम् अवलम्ब्य तिर्यपावजितकन्धरः ( सन् ) पक्षेण शिरः पिधाय उपपल्वलं क्षणं निदद्री / / 121 // व्याख्या-अथ = नलोत्कण्ठोल्पत्यनन्तरं, रतिक्लमाऽलसः= सुरतखेदालस्य
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy