________________ 120 नैषधीयचरितं महाकाव्यम् इस सूत्रसे यकारलोपका निपातन / हंसम् = यहाँपर "हंस" शब्दसे राजहंसको लेना चाहिए / 'राजहंसास्तु ते चञ्चुचरणलोहितः सिताः / " इत्यमरः / अबोधि"बुध अवगमने" घातुसे लुङ्, ( कर्तामें ) "दीपजनबुधपूरिता यिप्यायिभ्योऽन्यतरस्याम्" इससे चिलके स्थानमें चिण् / पूर्वपद्यमें पयोधिलक्ष्मीको केलिपल्लव कसे हरण करता है इस प्रकार वस्तुसम्बन्ध असम्भव होकर पयोधिलक्ष्मीके सदृश लक्ष्मीका बोधन करनेसे निदर्शना अलङ्कार है। दूसरे पद्यमें यथासंख्य, रूपक और कैतवाऽपतिका सङ्कर है / उसके साथ दो रोगोंके भेदमें अभेदलक्षणा अतिशयोक्तिसे उत्थापित चोंचों और चरणोंके व्याजसे भीतरके. समान बाहर भी अकूरितत्वकी उत्प्रेक्षा व्यङ्गय होती है इस प्रकार अलज़ारसे अलङ्कारध्वनि है // 117-118 // महीमहेन्द्रस्तमवेक्ष्य स क्षणं शकुन्तमेकान्तमनोविनोविनम् / प्रियावियोगाविधुरोपि निर्भरं कुतूहलाकान्तमना मनागभूत् // 119 / / अन्वयः-महीमहेन्द्रः स एकान्तमनोविनोदिनं तं शकुन्तं क्षणम् अवेक्ष्य प्रियावियोगात् निर्भरं विधुरः अपि मनाक कुतूहलाक्रान्तमनाः अभूत् / / 119 // ध्याख्या-महीमहेन्द्रः = पृथिवीन्द्रः, सः = नल:, एकान्तमनोविनोदिनंनितान्तचित्तालादक, तं = पूर्वोक्तं, शकुन्तं = पक्षिणं हंसमित्यर्थः। क्षणं = कश्चित्कालम्, अवेक्ष्य = दृष्ट्वा, प्रियावियोगात् = दयिताविरहात, दमयन्तीवियोगादित्यर्थः / निर्भरम् = अतिमात्रं, विधुरः अपि = विह्वलः अपि, मनाक्= ईषद, कुतूहलाक्रान्तमनाः = कुतूहलाऽन्वितचित्तः, अभूत् = अभवत्, ग्रहीतुकामोऽभूदिति भावः // 119 // __अनुवार:- राजा नल चित्तको अत्यन्त आनन्दित करनेवाले उस पक्षी(हंस ) को कुछ समयतक देखकर दमयन्तीके विरहसे अत्यन्त विह्वल होकर भी कुछ कुतूहलसे युक्त हो गये // 119 // टिप्पणी-महीमहेन्द्रः- महांश्चाऽसौ इन्द्रः (क० घा.), मां महेन्द्रः ( स० त०)। एकान्तमनोविनोदिनं = मनो विनोदयतीति मनोविनोदी, मनस् + वि+नुद्+णिच् + णिनि ( उपपद०)। एकान्तं ( यथा तथा ) मनोविनोदी, तम् ( सुप्सुपा०)। "तीव्र कान्तनितान्तानि गाढबाढदृढानि च।" इत्यमरः / क्षण="कालाऽध्वनोरल्यन्तसंयोगे" इस सूत्रसे द्वितीया / "निर्व्यापारस्थिती कालविशेषोत्सवयोः क्षणः / " इत्यमरः / अवेक्ष्य = अव+इक्ष+क्त्वा (ल्यप्)। प्रियावियोगाद प्रियाया वियोगः, तस्माद (प० त.)। कुतूहलाकान्तमनाः