________________ प्रथमः सर्गः 119 च = पादद्वितयस्य च, मिषेण = छलेन द्विपत्रितं = सजातद्विपत्रं, चञ्च्वोः द्विखण्डत्वेन साम्यादिय मुक्तिः, पल्लवितं च = सजातपल्लवत्वं च, चरणयोः विसृमराऽङ्गुलित्वेन पल्लवसाम्यादियमुक्तिः स्मराजितं-कामोपाजितं,स्मरेणव वृक्षरोपणेनोत्पादिति भावः। रागमहीरुहाऽङ्कुरं अनुरागवृक्षनूतनोद्भिदं, बिभ्रतं = धारयन्तं, चञ्चुपुटमिषेण द्विपत्रितं बालागोचराग, चरणमिषेण पल्लवितं युवतिविषये रागं च धारयन्तमिति भावः / अन्तिके-हंसी निकटे, विचरन्तंयुवतिविषये रागं च धारयन्तमिति भावः / अन्तिके = हंसीनिकटे, विचरन्त= गच्छन्तं, चित्रम् = अद्भुतं, हिरण्मयं = सुवर्णमयं, हंसं = चक्राङ्गम, अबोधिज्ञातवान्, अद्राक्षीदिति भावः // 117-118 / / .. अनुवाद:-महाराज नलने समुद्रकी शोभाका हरण करनेवाले, विहारसरोवरमें रमणकी इच्छा करनेवाली हंसियोंके अव्यक्त मधुर शब्दोंमें अभिलाष करनेवाले, बाला और प्रौढ अपनी प्रियाओंमें दो चोंचों और दो चरणोंके बहानेसे दो पत्तोंसे तथा पल्लवसे युक्त कामदेवसे उपाजित अनुरागरूप वृक्षके अकुरको धारण करते हुए और हंसियोंके पास जाते हुए अनूठे सुनहरे हंसको देखा // 117-118 // टिप्पणी-नैषधः = निषध+ अण् / पयोधिलक्ष्मीमुषि = पयोधेः लक्ष्मीः (प० त० ) / तां मुष्णातीति पयोधिलक्ष्मीमुटु, तस्मिन्, पयोधिलक्ष्मी+मुष् + क्विप् +ङि ( उपपद०)। केलिपल्वले = केलेः पल्वलं, तस्मिन् (प० त० ) / 'वेशन्तः पल्वलं चाऽल्पसरः" इत्यमरः / रिरंसुहंसीकलनादसादरं = रन्तुम् इच्छवः रिरंसवः, रम् + सन् + उः / ताश्च ता हंस्यः ( क० धा० ) / कलचासो नादः (क० धा० ), आदरेण सहितः सादरः ( तुल्योगबहु० ) / रिरंसुहंसीनां कलनादः (10 त०), तस्मिन् सादरः, तम् ( स० त०)। रतिक्षमासु 3 रतो क्षमा, तासु (स० त०), चचोः = "चञ्चुस्त्रोटिरुभेः स्त्रियाम्" इत्यमरः / चरणद्वयस्य = चरणयोः द्वय, तस्य प० त०)। द्विपत्रितं - द्विसंख्यके पत्रे द्विपत्रे ( मध्यमपदलोरी स० ) / द्विपत्रे संजाते अस्य द्विपत्रितः, तम् "तदस्य संजातं तारकादिभ्य इतच्" इससे इतच् प्रत्यय / पल्लवितं = पल्लवं संजातम् अस्य, तम्, पहले के समान इतन् / स्मराजितं = स्मरेण अजितः, तम् ( तृ० त०)। रागमहीरुहांऽङ्कुरं = राग एव महीरुहः ( रूपक० ) तस्य अङ्कुरः, तम् (ष० त०) / बिभ्रतं - भृ + लट् ( शतृ )+ अम् / विचरन्तं-वि+चर+ लट् ( शतृ )+ अम्, हिरण्मयं हिरण्यस्य विकारः, तम् "दाण्डिनायनहास्तिनायनाथर्वणिकब्रह्माशिनेयवाशिनायनिभ्रोणहत्य घेवत्यसारवक्ष्वाकमैत्रेयहिरण्मयानि"