SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 118 नषधीयचरितं महाकाव्यम् कम्पित तरङ्गोंसे चञ्चल किनारेका पेड़ डूबकर रहते हुए और पंखोंको हिलाते हुए मनाक पर्वतके समानताका वा पक्षयुक्त-भावका विस्तार कर रहा था // 11 // टिप्पणी-यदम्बुपूरप्रतिबिम्बिताऽऽयतिः = अम्बुनः पूरः (10 त०) यस्य (तडागस्य ) अम्बुपूरः (10 त० ) / प्रतिबिम्बिता आयतिः यस्य सः बहु०)। यदम्बुपूरे प्रतिबिम्बिताऽऽयतिः ( स० त०)। मरुत्तरङ्गः = मरुतः तरङ्गाः, तः (ष० त०)। तटद्मः = तटे द्रुमः (स० त०)। निमज्ज्य = नि+मस्ज+ क्त्वा ( ल्यप् ) / सतः = अस्तीति सत्, तस्य, अस् + लट् ( शतृ )+ ङस् / धुवतः = धुवतीति धुवन्, तस्य, “धू विधूनने" इस तुदादिस्थ धातुसे लट् शतृ+ उस् मैनाकमहीभृतः = मैनाकश्चाऽसौ महीभृत्, तस्य ( क. धा० ), सपक्षतां = समानः पक्षः यस्य सः सपक्षः (बहु०), "समानस्यच्छन्दस्यमर्धप्रभृत्युदर्केषु" इस सूत्रमें “समानस्य" इसका योगविभाग होनेसे समानके स्थानमें "स" आदेश हमा है। सपक्षस्य भावः सपक्षता, ताम, सपक्ष+तलं + टाप् + अम् / मैनाकपक्षमें-पक्षः सह सपक्षः ( तुल्ययोग बहु० ), "वोपसर्जनस्य" इस सूत्रसे 'सह' के स्थानमें 'स' भाव / ततान = तनु+लिट + तिप् (जल) / इन्द्रने जब पर्वतों के पक्षोंको काटा तब मनाक पर्वत डरकर समुद्रमें छिपा ऐसी पौराणिकी आख्यायिका है। इस पद्यमें उपमा अलङ्कार है // 116 // युग्मम्पयोषिलक्ष्मीमुषि केलिपल्वले रिम्सुहंसीकलनावसादरम् / स तत्र चित्रं विचरन्तमन्तिके हिरण्मयं हंसमबोषि नेषधः॥ 117 // प्रियासु बालासु रतिक्षमासु च द्विपत्रितं पल्लवितं च बिभ्रतम् / स्मराजितं रागमहील्हाकुरं मिषेण चञ्च्वोचरणद्वयस्य / / 118 // अन्वयः–स नषधः पयोधिलक्ष्मीमुषि तत्र केलिपल्वले रिरंसुहंसीकलनादसादरं बालासु रतिक्षमासु च प्रियासु चञ्च्वोः चरणद्वयस्य च मिषेण द्विपत्रितं पल्लवितं च स्मराऽजितं रागमहीरहाऽङ्करं बिभ्रतम् अन्तिके विचरन्तं चित्रं हिरण्मयं हंसम् अबोधि // 117-118 / / / व्याख्या-स: पूर्वोक्तः, नैषधः = नलः, पयोधिलक्ष्मीमुषि=समुद्रशोभाहरे, समुद्रसदृश इति भावः / तत्र = तस्मिन्, केलिपल्वले = क्रीडासरसि, रिरंसुहंसीकलनादसाऽऽदरं = रमणेच्छुवरटामधुरशब्दसस्पृहं, बालासु = आसन्नयौवनासु, अरतिक्षमास्विति भावः / रतिक्षमासु च = रमणसमर्थासु, युवतीष्विति भावः / इत्यं द्विविधासु, प्रियासु = वल्लभासु, क्रमात्, चञ्च्योः = त्रोटयोः चरणद्वयस्य
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy