SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः 117 उत्पन्न कमलिनी सूर्यको पाकर नालमें स्थित कण्टकोंसे अत्यन्त युक्त होकर अतिशय सुगन्धको प्रकट कर तथा स्पष्ट रूपसे कमलरूप शरीरको धारण करती हुई अप्सराके समान आचरण करती है // 115 // टिप्पणी-आदित्यम् = अदितेरपत्यं पुमान् आदित्यः तम् 'अदिति' शब्दो "दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः" इससे ण्य प्रत्यय / अवाप्य = अव+आप् + क्त्वा ( ल्यप् ) / आमोदभरम् = आमोदस्य भरः, तम् (ष० त०)। "आमोदा सोऽतिनिर्हारी" इति "मुत्प्रीतिः प्रमदो हर्षप्रमोदामोदसम्मदाः।" इति चाऽमरः / विवृण्वती =विवृणोतीति, वि= वृ + लट् ( शतृ )+की+सु। दिवा= "दिवाऽह्नीति" इति "सुरलोको द्योदिवो द्वे स्त्रियां, क्लीबे त्रिविष्टपम्" इति चामरः / धृतस्फुटश्रीगृहविग्रहा = श्रियः गृहाणि (प० त०)। स्फुटानि च तानि श्रीगृहाणि ( क० धा० ) / धृतानि स्फुटश्रीगृहाणि (पमानि) यस्य सः (बहु०), घृतस्फुटश्रीगृहः विग्रहः ( स्वरूपम् ) यस्याः सा ( बहु० ) अप्सराके पक्षमेंदिवा = स्वर्गेण, धृतस्फुटश्रीगृहविग्रहा=श्रियः ( शोभायाः ) गृहम् (प० त०)। घृतं स्फुटं श्रीगृहं विग्रहः ( शरीरम् ) यस्याः सा ( बहु० ) उज्ज्वलशोभायुक्त शरीरवाली यह तात्पर्य है / यत्प्रभवा = प्रभवति अस्मात् इति प्रभवः, प्र-उपसर्गपूर्वक 'भ' धातुसे "ऋदोरप्" इस सूत्रसे अप प्रत्यय ! यः ( तडागः ) प्रभवः ( कारणम् ) यस्याः सा (बहु०)। अप्सरायिता = अप्सरोवत् आचरिता, अप्सरस् शब्दसे "कतुः क्यङ् सलोपश्च" इस सूत्रसे "ओजसोऽप्सरसो नित्यमितरेषां विभाषया" इस वार्तिकके सहकारसे क्यच् प्रत्यय, सकारका लोप और टाप् प्रत्यय / इस पद्यमें श्लेष और उपमा अलङ्कार है // 115 // यवम्बपूरप्रतिबिम्बताऽऽयतिर्मयत्तरङ्गस्तरलस्तटमः / निमज्ज्य मैनाकमहीभृतः सतस्ततान पक्षान्घुवतः सपक्षताम् // 16 // अन्वयः- यदम्बुपूरप्रतिबिम्वताऽऽयतिः मरुत्तरङ्गः तरलः तटद्रुमः निमज्ज्य सतः पक्षान् धुवतः मैनाकमही मृतः सपक्षतां ततान / / 116 // व्याख्या - मदम्बुपूरप्रतिबिम्बताऽऽयतिः = यज्जलप्रवाहप्रतिफलिताऽऽयामः, मरुत्तरङ्गः वायुचालितोमिभिः, तरल: = चञ्चलः, तरन्नुमः तीरवक्षः, निमज्ज्यनिमग्नीभूय, सतः = विद्यमानस्य, पक्षान् = पतत्त्राणि, धुवतः = कम्पयतः, मैनाकमहीमृतः = मैनाकपर्वतस्य, सपक्षतां=तुल्यतां, पक्षयुक्ततां च, ततान = विस्तारयामास // 116 // अनुवा-जिस तालाबके जलप्रवाहमें प्रतिबिम्बित विस्तारवाला, वायुसे
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy