________________ 116 नैषधीयचरितं महाकाव्यम् सेवारकी लताएं नीचे वडवाग्निकी स्थितिसे प्रादुर्भूत होनेवाले धूमकी बहुलता. को मानों धारण कर रही थीं। 114 // टिप्पणी-तरंगरिङ्गणः = तरङ्गाणां रिङ्गणानि, तैः (ष० त० ) चलाकृता:- अचलाः चलाः संपद्यन्ते तथा कृताः, चल+वि++क्त+टाप् + जस् / अबालशवाललतापरम्पराः = न बालाः अबालाः (नन् त० ) / शंवालानां लताः (0 त०)। "जलनीली तु शंवालं शेवलः" इत्यमरः / अबालाश्च ताः शंवाललता: (क० धा० ), तासां परम्परा, (10 त०)। वाडवहव्यवाअवस्थितिप्ररोहत्तमभूमधूमता हव्यं वहतीति हव्यवाड् ( अग्निः ), हव्य-उपपदपूर्वक 'वह' धातुसे "वहश्च" इस सूत्रसे ण्वि प्रत्यय ( उपपद०)। वाडवश्वासी हव्यवाट् ( क० धा० ), तस्य अवस्थिति: (10 त०)। अति. शयेन प्ररोहन प्ररोहत्तमः, प्ररोहत् + तमप् / बहोः भावः भूमा, 'बहु' शब्दसे "पृथ्वादिभ्य इमनिज्वा" इससे इमनिच् प्रत्यय और "बहोर्लोपो भू च बहो:" इससे बहु के स्थानमें भू आदेश / प्ररोहत्तमो भूमा येषां ते प्ररोहत्तमभूमानः ( बहु० ), ते च ते धूमाः (क० घा० ) / वाडवहव्यवाडवस्थित्या प्ररोहत्तमभूमधूमाः ( तृ० त०), तेषां भावस्तत्ता, ताम वाडवहव्यवाडवस्थितिप्ररोहत्तमभूमधूम+त+टाप् +अम् / दधुः = धा + लिट+झि ( उस् ) / इस पद्य में उत्प्रेक्षा अलङ्कार है // 114 // प्रकाममादित्यमवाप्य कण्टके: करम्बिताऽऽमोदभरं विवृण्वती। . घृतस्फुटश्रीगृहविग्रहा दिवा सरोजिनी यत्प्रभवाऽप्सरायिता // 115 // अन्वयः-आदित्यम् अवाप्य कण्टकः प्रकामं करम्बिता, आमोदभरं विवृण्वती, दिवा धृतस्फुटश्रीगृहविग्रहा यत्प्रभवा सरोजिनी अप्सरायिता // 115 / / ____ व्याख्या-आदित्यं सूर्यम्, अप्सरःपक्षे-इन्द्रम्; अवाप्य = प्राप्य, कण्टकैः= नालगततीक्ष्णाऽवयवैः, अप्सरःपक्षे-रोमाञ्चः, प्रकामम् = अत्यर्थ, करम्बितादन्तुरिता, अप्सरःपक्षे-युक्ता / आमोदभरं - परिमलसम्पदम्, अप्सरःपक्षेआनन्दसम्पदं, विवृण्वती=प्रकटयन्ती, दिवा = दिवसे, धृतस्फुटश्रीगृहविग्रहा = गृहीतव्यक्तकमलस्वरूपा, अप्सरःपक्षे-दिवा = स्वर्गण, धृतस्फुटश्रीगृहविग्रहागहीतशोभास्थानशरीरा, स्वर्गलोकवासिनीति भावः, एताहशी यत्प्रभवा = यत् तडागोत्पन्ना,सरोजिनी कमलिनी, अप्सरायिता-अप्सरोवत् आचरिता / / 115 // ___ अनुवादः-जैसे स्वर्गलोकमें रहनेवाली अप्सरा इन्द्रको पाकर अत्यन्त रोमाञ्चोंसे युक्त होती है, अतिशय आनन्दको प्रकट करती है वैसे ही जिस तालाबसे