________________ 111 - प्रथमः सर्गः चुम्बनेन-तीरप्रान्तस्थितनलाऽश्वश्रेणीप्रकट गतिबिम्बोत्पत्तिसम्बन्धेन, वीचिकशाऽन्तशातनः = तरङ्गाऽश्वताडनीप्रान्तताडन:, चलत् =स्फुरत, उच्चःश्रवसाम् - उच्चःश्रवो नामकमहेन्द्रऽश्वानां, सहस्र = दशशती, बाहुल्यमित भावः / श्रय इव = प्राप्नुवन् इव, बभौ - शुशुभे / 109 // __अनुवाद:--जो तालाब तीरके प्रान्त में विश्राम करते हुए घोड़ोंके प्रतिबिम्बोंके सम्बन्धसे तरङ्गरूप चाबुकोंके प्रहारोंसे चलते हुए हजारों उच्च श्रवाओं को धारण करते हुएके समान शोभित होता था / / 109 // टिप्पणी - तटाऽन्तविधान्ततुरङ्गमच्छटास्फुटाऽनुबिम्बोदयचुम्बनेन = तटस्य अन्तः (10 त० ) तस्मिन् विश्रान्ताः ( स० त० ) / तुरङ्गनाणां छटाः (10 त० ) / तटान्तविश्रान्ताश्च ता: तुरङ्गमच्छटाः (क० धा० ), अनुबिम्बस्य उदयः (ष० त०)। तस्य चुम्बनम् (प० त० ) / स्फुटम् (यथा तथा) अनुबिम्बोदय, चुम्बनम् ( सुप्सुपा० ) / तटाऽन्तविश्रान्ततुरङ्गमच्छटायाः स्फुटाऽनुबिम्बोदयचुम्बनं, तेन ( 10 त० ) / वीचिकशाऽन्तशातनः वीचय एव कशाः (रूपक०)। "अश्वादेस्ताडनी कशा" इत्यमरः। वीचिकशानाम् अन्ता: (10 त०), तैः शातनानि, तैः ( तृ० त० ) / चलत् = चल + लट् + ( शतृ ) / श्रयन् = श्रयतीति "श्रिब् सेवायाम्" धातुसे लट्के स्थानमें शतृ आदेश / बभी="भा दीप्तो" धातुसे लिट् + त / इस पद्यमें “वीचिकशा" इस अंशमें रूपक और उत्प्रेक्षा अलङ्कार है, उत्प्रेक्षासे नलके घोड़ोंकी इन्द्रके अश्व उच्चैःश्रवासे समता व्यङ्गय होती है इस प्रकारसे अलङ्कारसे वस्तुध्वनि है // 109 // सिताम्बुजानां निवहस्य यश्छलाद्वभावलिश्यामलितोदरधियाम् / तमः समच्छायकलङ्कमकुलं कुलं सुधांऽशोबहुलं वहन्बहु // 110 // अन्वयः यः अलिश्यामलितोदरश्रियां मिताऽम्बुजानां निवहस्य छलात् तमः समच्छायकलङ्कसङ्कलं बहुलं सुशंऽशोः कुलं बहन बहु बभौ // 10 // व्याख्या--यः तडागः, अलिण्यामलितोदरश्रियां = भ्रमरश्यामीकृतम्ध्यशोभानां, सिताऽम्बुजानां श्वेतकमलाना, पुण्डरीकाणामित्यर्थः, निवहस्य-समूहस्य, छलात् = कैतवात, तमः समच्छायकलङ्कमङ्कलं = निमिरवर्णलाञ्छनव्याप्तं, बहुलं = प्रचुरं, सुधांशो:-चन्द्रमसः, कलंसमहं. वहन =धारयन् समम्, बहु = अधिकं बभौ-शुशुभे / / / अनुवाद:--जो तालाब मध्यमें भौंरोंसे श्यामवर्णवाली शोभासे सम्पन्न श्वेत