________________ नेषधीयचरितं महाकाव्यम् कमलोंके छलसे श्यामवर्णवाले कलङ्कोंसे व्याप्त बहुतसे चन्द्रोंको धारण करता हुआ अधिक शोभित था // 110 // टिप्पणी--अलिश्यामलितोदरश्रियाम् = स्यामला कृता श्यामलिता, अलिभिः श्यामलिता (तृ० त०) / उदरस्य श्रीः (10 त० ) / अलिश्यामलिता उदरश्री: येषां तानि अलिश्यामलितोदरश्रीणि, तेषाम् ( बह०), "तृतीयादिषु भाषितस्कं पुंवद् गालवस्य" इससे पुंवद्भाव / सिताऽम्बुजानां सितानि च तानि अम्बुजानि, तेषाम् ( क० धा० ) / तमःसमच्छायकलसुसंकुलं तमसा समा (तृ० त० ), सा छाया ( कान्तिः ) येषां ते तमः समच्छायाः ( बहु०), ते च ते कलङ्काः (क० धा० ), तः सङ्कुलं, तत् (तृ० त० ) / सुधांऽशोः = सुधा ( युक्ता ) अंशवः यस्य स सुधांशुः, तस्य ( बहु० ) / वहन् = वह + लट् ( शतृ)+ सु / बह =क्रियाविशेषण है बभी-भा+लिट+तिप् ( णल्)। इस पद्यमें उपमा और केतवाऽपह्नति इन दोनोंमें अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है / / 110 / / रथानभाजा कमलाऽनुषङ्गिणा शिलीमुखस्तोमसखेन शाङ्गिणा। सरोजिनीस्तम्बकदम्बकेतवान्मणालशेषाहिभुवाऽन्वयायि यः // 111 // अन्वयः-रथाऽङ्गभाजा कमलाऽनुषङ्गिणा शिलीमुखस्तोमसखेन मृणालशेषाऽहिभुवा शाङ्गिणा सरोजिनीस्तम्बकदम्बकतवात् यः ( अपांनिधिः ) यथा अन्वयायि ( तथैव ) रथाङ्गभाजा कमलाऽनुषङ्गिणा शिलीमुखस्तोमसखेन मृणालशेषाऽहिमवा सरोजिनीस्तम्बकदम्बकंतवात् यः अन्वयायि / / 111 // व्याख्या-रथाङ्गभाजा = सुदर्शनचक्रधारिणा, कमलाऽनुषङ्गिणा = कमलासंसर्गवता, शिलीमुखस्तोमसखेन = भ्रमरसमूहसदृशेन, कृष्णवर्णनेत्यर्थः / मृणालशेषाहिवा-बिससदशशेषनागाऽऽधारेण, सरोजिनीस्तम्बकदम्बकैतवात् = कमलिनीगुल्मसमूहच्छलात् कमलिनीगुल्मसमूहोऽपि शेषनागसदृशो भवतीति भावः / शाङ्गिणा = विष्णुना, यः अपांनिधिः = समुद्रः, ( यथा = येन प्रकारेण ) अन्वयायि = अनुगतः / ( तथैव ) रथाऽङ्गभाजा = चक्रवाकयुक्तेन कमलाऽनुषङ्गिणाकमलसंसर्गयुक्तेन, शिलीमुखस्तोमसखेन-अलिकुलसहचरेण,सरोजिनीस्तम्बकदम्बकैतवात् कमलिनीगुच्छसमूहच्छलात्, मृणालशेषाऽहिभुवा=शेषसदृशबिसाधारण, सरोजिनीस्तम्बकदम्बेन = कमलिनीगुच्छसमूहेन, सरोजिनीस्तम्बकदम्बे एव मृणालानि भवन्तीति भावः / यः = अपांनिधिः, तडागः, अन्वयायि=अनुगतः // 111 // अनुवादः-चक्र ( सुदर्शन चक्र ) को धारण करनेवाले, कमला (लक्ष्मी) के संसर्गसे युक्त, भ्रमरसमूहके सदृश ( कृष्णवर्णवाले ), मृणालसदृश ( श्वेतवर्ण )