________________ 110 . नैषधीयचरितं महाकाव्यम् तीरान्तभूमिनिर्गतस्य, मृणाजालस्य = बिसवृन्दस्य, निभात् = व्याजात्, अनन्तोरगपुच्छसच्छवीन् = शेषाऽहिलागूलतुल्यवर्णान्, शुक्लवर्णानिति भावः / पयोनिलीनाऽभ्रमुकाऽऽवलीग्दान = जलमग्न रावतश्रेणीदन्तान, बभार = धारयामास, समुद्रे त्वेक एवेरावत:, अत्र त्वसख्या एवंगवता इति भावः / / 108 // ___ अनुवाद:--जो तालाब जलसे अर्ध आच्छादित तीरके समीपकी जमीनसे निकले हुए मृणालसमूहके बहानेसे शेषनागके पुच्छके समान कान्तिवाले, जलमें छिपे हुए ऐरावतोंके दांतोंको धारण करता था / / 108 / / टिप्पणी--जलाधरुद्धस्य = अर्ध ( यथा तथा) रुद्धम् ( सुप्सुपा० ) जलेन अर्धरुद्धं, तस्य ( तृ० त.)। तटाऽन्तभूमिदः = तटस्य अन्तः ( 10 त० ), तस्मिन् भूः ( स० त० ), तां भिनत्तीति, तस्य, तटाऽन्त+भू+भिद् + क्विप ( उपपद०) / मृणालजालस्य = मृणालानां जालं, तस्य (ष० त० ) / निभात् = "निभी व्याजसदशयो" इति विश्व: अनन्तोरगपुच्छसच्छवीन् = अतन्तश्चाऽसो उरगः ( क० धा० ), 'शेषोऽनन्त' इत्यमरः / अनन्तोरगस्य पुच्छम् (ष० त०), समाना छवि: येषा ते सच्छवयः ( बहु०) “समानस्यच्छन्दस्यमूर्धप्रभृत्युदर्केषु “समानस्य" इसका योगविभाग होनेसे "समान" के स्थान में "स" आदेश / अनन्तोरगपुच्छेन सच्छवयः, तान् / तृ० त०)। पयोनिलीनाऽ. भ्रमकावलीरदान् = पर्यास निलीनाः ( स० त० / अभ्रमोः कामकाः (ष० त० , "कमेरनिषेधः" इस वार्तिकसे "नलोकाऽव्ययनिष्ठाखलर्थतनाम्" इससे विधीयमान षष्ठी का निषेध नहीं हुआ। तेषाम् आवल्यः ( 10 त० ) / "पयोनिलीनाश्च ता अभ्रमुकमुकावल्यः ( क० धा० ), तासां रदाः, तान् (ष० त० ) / “ऐरावतोऽभ्रमातङ्गरावणाऽभ्रमुवल्लभाः।" इति / __ "करिण्योऽभ्रमुकपिलापिङ्गलाऽनुपमाः क्रमात् / ताम्रकर्णी शभ्रदन्ती चऽङ्गना चाऽजनावती // " इति चाऽमरः / बभार = भृन् + लिट् + तिप् / इस पद्य में उपमा और कतवाऽपह्नुति इन दोनों का अङ्गाऽङ्गिभाव हानेसे सङ्कर अलङ्कार है // 108 // तटान्तविश्रान्ततुरंगमच्छटास्फुटाऽनुबिम्बोदयचुम्बनेन यः / बभौ चलद्वीचिकशाऽन्तशातनः सहस्रमुच्चैःश्रवसामिव श्रयन् // 106 / / अन्वया-यः तटाऽन्तविश्रान्ततरंगमच्छटास्फटाऽनुबिम्बोदयचुम्बनेन वाचकशाऽन्तशातनः चलत् उच्चैःश्रवसां सहस्रश्रयन् इव बभौ // 109 // व्याख्या-यः = तडागः, तटाऽन्तविधान्ततुरगमच्छटास्फुटाऽनुबिम्बोदय