________________ प्रथमः सर्गः अन्वयः-अथ मन्थनात् भयेन चिरात् उचितं चिरत्नरलाऽधिकं स्वम् बादाय तस्मिन् वने निलीय निवसन् अप निधिः इव तडागः अवनीभुजा ददृशे / / प्यास्या--अथ वनाऽवलोकनाऽनन्तरं, मन्थनाव-मथनाद, भयेन-भीत्या, धनाऽयं पुनर्मथिष्यतीति भिया इति भावः / चिरात् = बहुकालात्, उच्चितं = सञ्चित, चिरलरानाऽधिकं = चिरन्तनश्रेष्ठवस्तुप्रचुरं, स्वं = धनम्, मादाय - गृहीत्वा, तस्मिन् = पूर्वोक्ते, वने = उपवने, निलीय = तिरोहितीभूय, निवसन् = वर्तमानः, अपांनिधिः = समुद्रः ( इव ), तडागः = पपाकरः, सरोविशेष इति भावः, अवनीभुजा राज्ञा, नलेनेत्यर्थः / ददृशे = दृष्टः // 107 // ___ अनुवाद:-तब फिर मन्थन होनेके डरसे बहुत समयसे सश्चित प्राचीन श्रेष्ठ वस्तुओंसे प्रचुर धन लेकर उस उपवनमें छिपकर रहते हुए समुद्रके समान तालाबको राजा मलने देखा // 1.7 // टिप्पणी-मन्थनात्म न्थ + ल्युट+ ऊसि / "भीत्राऽर्थानां भयहेतुः" इससे अपादान संज्ञा होकर पञ्चमी / उच्चितम् उद्+चिन्+क्त+अम् / चिरत्नरत्नाधिकं चिरा भवानि चिरत्नानि, “चिर' शन्दसे "चिरपरुत्परारिभ्यस्त्नो वक्तव्यः' इस वार्तिकसे न प्रत्यय / चिरत्नानि च तानि रत्नानि (क० धा० ), "रत्नं स्वजातिश्रेष्ठंऽपि" इत्यमरः / चिरत्नरत्नः (ऐरावतादिभिः ) अधिकः, तम् (तृ० त० ) / आदाय = आङ्+दा+क्त्वा (ल्य ) / निलीय %3D नि+ ली+क्त्वा ( ल्यप् ), निवसत् = नि+वस+लट (शतृ)+सु / तडागः= "पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः।" इत्यमरः / अवनीभुजा = अवनी भुनक्तीति अवनीभुक्, तेन, अवनी+ भुज् + क्विप् (उपपद०)+टा। ददशे = दृश् +लिट् ( कर्ममें )+त / इस पद्यमें प्रस्तुत अपांनिधिमें अप्रस्तुत धनी परुषके व्यवहारका समारोप करनेसे समासोक्ति और "अपांनिधिः" यहाँपर "इव" आदि शब्दके न होनेसे प्रतीयमानोत्प्रेक्षा है, इस प्रकार दो अलङ्कारोंकी संसृष्टि है // 107 // पयोनिलीनाऽभ्रमुकामुकावलीरवाननन्तोरगपुज्छसच्छवीन् / जलाऽधरुवस्य तटाऽन्तभूमिदो मृणालबालस्य निभाद् बभार यः // 10 // / अन्वयः-यः जलाऽर्धरुद्धस्य तटाऽन्तभूमिदः मृणालजानस्य निभात् अनन्तो. रंगपुच्छसच्छवीन् पयोनिलीनाऽभ्रमुकामुकावलीरदान् बभार // 108 // व्याख्या-अथ श्लोकनवकेन तडागस्य पयोधिधर्मस्वं प्रतिपादयति-पयोनिली नेत्यादिभिः / यः-तडागः, जलाधरुद्धस्य सलिलार्धच्छन्नस्य, तटाऽन्तभूमिदः =