SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः 105 टिप्पणी-विलासवापीतटवीचिवादनात् = विलासस्य वापी, "वापी तु बीधिका" इत्यमरः / विलासवाप्याः तटम् (प० त०), वीचीनां वादनम् (प. 10) / विलासवापीतटे वीचिवादनं तस्मात् (स० त०), सर्वत्र हेतुमें पञ्चमी। पिकाऽलिगीतेः = पिकाश्च अलयश्च पिकालयः ( द्वन्द्वः ), तेषां गीतिः, तस्याः (10 त०) शिखिलास्यलाघवात् = शिबिना लास्यम् (ष० त०), "ताण्डवं नटनं नाट्यं लास्यं नत्यं च नर्तने / " इत्यमरः / शिखिलास्यस्य लाघवं, तस्मात् ( 10 त०)। तौर्यत्रिकं = "तौर्यमिकं नृत्य गीतवाद्यं नाटघमिदं त्रयम् / " इत्यमरः / आरराध = आङ + राध+लिट् +तिप / भाग्यभाक् = भाग्यं भजतीति भाग्यभाक, भाग्य+भज+ण्विः ( उप०)। भोगं - भुज्यते इति मोगः, तम्, भुज+घञ् ( कर्ममें )+ अम् / आप्नोति = आप+लट+नु+तिप् / इस पद्यमें सामान्यसे विशेषका समर्थन होनेसे अर्थान्तरन्यास अलङ्कार है // 103 // तवर्थमध्याप्य जनेन तद्वने शुका विमुक्ताः पटवस्तमस्तुवन् / स्वराऽमृतेनोपजगुश्च शारिकास्तथैव तत्पौरुषगायनीकृताः // 103 // अन्वयः-जनेन तदर्थम् अध्याप्य तद्वने विमुक्ताः पटवः शुकाः तम् अस्तुवन्; तथैव (तदर्थम् अध्याप्य तद्वने विमुक्तः ) तत्पौरुषगायनीकृताः शारिकाः स्वराऽमृतेन अजगुश्च // 103 // , व्याल्या -जनेन = सेवकजनेन, तदर्थ = नलप्रीत्यर्थम्, अध्याप्य = स्तुति पाठयित्वा, तदने = तस्मिन् उपवने, विमुक्ताः = विसृष्टाः, पटवः --- व्यक्तगिरः, शुकाः - कीराः, तं = नलम्, अस्तुवन् = स्तुतवन्तः, तथंव = तेन प्रकारेणव, शुकवत् एव ( तदर्थम् अध्याप्य तने विमुक्ताः) तत्पौरुषगायनीकृताः = नल. पराक्रमगायनीकृताः, शारिकाः - शुकवध्वः, स्वराऽमृतेन-मधुरस्वरेणेति भावः / उपजगुश्च = उपगीतवत्यश्च, तुष्टुवुश्चेति भावः / / 103 / / - अनुवादः-सेवकजनसे नलकी प्रीतिके लिए उस वनमें छोड़े गये स्पष्ट शब्दवाले तोतोंने नलकी स्तुति की, उसी तरह नलके पराक्रमकी गायिका बनायी गयी शारिकाओं (मैनाओं) में मीठी आवाजसे गान किया // 103 / / टिप्पणी तदर्थ = तस्मै इदम् (च० त०; क्रियाविशेषण).। अध्याप्य - धि+आङ् + इ + णिच् + क्त्वा ( ल्यप् ) / तद्वने - तच्च तद्वनं, तस्मिन (क. धा०) / विमुक्ताः %Dवि+मुच्+क्त + ( कर्ममें ) टाप् + जस् / अस्तु = "ष्टुम् स्तुती" धातुसे लङ्+झि / तत्पौरुषगायनीकृताः; पुरुषस्य भावः
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy